SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir नि:शेषसिद्धान्तविचार-पर्याये पुवं अपासिऊणं छूटे पायमि जं पुणो पासे । न य तरइ नियत्ते पायं सहसाकरणमेयं ।। २.७ । जंघद्धा संघट्टो नाभी लेवो परेण लेवुवरि । एगो जले थलेगी निप्पगलणतीरमुसगी ।। १९५ ।। एगो जले थलेगो-गगने इत्यर्थः । भाष्यगाथाकंजिय आयामासह संसट्टसुणोदगेसु वा असई । फासुगमुदगं तसजदं तस्सासइ तसेहि जं रहियं ॥२०० ।। कजियं देसीभासाए आरनालं, आयाम-अवस्सामणं, संसट्ठोदगंगोरसादिभाजनधावनं । जा चेट्टा सा सवा संजमहेउं तु होइ समणाणं । संसत्तुरस्सए पुण पञ्चक्खमसंजमकरी मो ॥ • ६२ ।। तद्दिवसकयाण उ सत्तुयाण गहियाण चक्खुपडिलेहा । तेण परं नववारे असुद्धे निसिरेतरे भुंने ! २८० ।। प्रथमदिनादनन्तरदिनेषु नव वारा: प्रत्युपेक्षणीयाः इत्यर्थः । उड्डाहरक्खणट्ठा संजमहेउं व बाहिगे तेणे । खेत्तंमि व पडिणीए सेहे वा खिप्पलोए वा ।। ३२१ ।। रूपगत-रूपसहगतमैथुनस्य लक्षणं यथाजीवरहिओ उ देहो पडिमाओ भूसणेहिं वावि जुयं । स्वमिह सहगयं पुण जीवजुयं भूसणेहि वा ॥ ३५४ ॥ कारणपडिसेवा वि य सावज्जा निच्छए अकरणिजा । बहुसो वियाहत्ता अधारणिज्जेसु अत्थेसु ॥४५९॥ असिवाइकारणेसु उप्पण्णेसु जइ अण्णो नत्थि नाणाइसंधणीवाओ तो वियारेऊण अप्पबहुतं अधारणिज्जेसु अर्थेषु प्रवर्तितव्यमित्यर्थः । कामोपशमार्थ गाहानिविगइ निन्दले ओमे तव उद्धट्ठाणमेव उम्भामे । वेयावच्चाहिंडण मंडलि कप्पट्टियाहरणं ।। ५७४ ।। For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy