SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चउत्थो वग्गो तए णं पासे अरहा पुरिसादाणीए भूयाए दारियाए य महइ° ...। धम्मकहा । धम्मं सोचा निसम्म हटु वन्दइ नमंसइ, २ एवं वयासो-" सद्दहामि णं, भन्ते, निग्गन्थं पावयणं, जाव अब्भुटेमि णं, भन्ते. निग्गन्थं पावयणं, से जहेयं तुभे वयह, जं नवरं, भन्ते, अम्मापियरो आपु. 5 च्छामि, तए णं अहं [ जाव ] पव्वइत्तए” । “अहासुहं देवाणुप्पिए " ॥ तए णं सा भूया दारिया तमेव धम्मियं जाणपघरं [ जाव ] दुरुहइ । २ जेणेव रायगिहे नयरे, तेणेव उवा. गया । रायगिहं नयरं मज्ज्ञमज्झेणं जेणेव सए गिहे, तेणेव 10 उवागया। रहाओ पच्चोरुहित्ता जेणेव अम्मापियरी, तेणेव उवागया । करयल°, जहा जमाली, आपुच्छइ । "अहानुहं, देवाणुप्पिए" ॥ तए णं से सुदंसणे गाहावई विउलं असणं ४ उव. क्खडावेइ, मित्तनाइ° आमन्तेइ । २ जाव जिमियभुत्तुत्तर- 15 काले सुइमए निक्खमणमाणेत्ता कोडुम्बियपुरिसे सदावेइ, २ एवं बयासी-“ खिप्पामेव, भो देवाणुप्पिया, भूयादारियाए पुरिससहस्सवाहिणीयं सीयं उवट्टवेह, २ जाव पच्चप्पिणह" । तए णं ते [जाव] पच्चप्पिणन्ति ॥ तए णं से सुदंसणे गाहावई भूयं दारियं ण्हायं 20 विभूसियसरीरं पुरिससहस्तवाहिणि सीयं दुरुहइ । २ मित्तनाइ [जाव रवेणं रायगिहं नयरं मज्झमझेणं, जेणेव गुणसिलए चेइए, तेणेव उवागर छ ताईए तित्थयराइसए पासइ, २ सोयं ठावेइ, २ भूयं दारिय सोयाओ पच्चारुहेइ ॥ 25 तए ण तं भूयं दारियं अम्मापियरो पुरओ काउं जेणेव For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy