SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइओ वग्गो रइ । इमं च णं केवलकप्पं जम्बुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासइ, २ समणं भगवं महावीरं, जहा सूरिया मे आभिओगं देवं सहावेत्ता [जाव] सुरिन्दाभिगमणजोग्गं करेत्ता तमाणत्तियं पञ्चप्पिणन्ति । सूसरा घण्टा, [जाव] विउव्वणा । नवरं जाणविमाणं जोयणसह- 5 स्सवित्थिण्णं अद्धतेवहिजोयणसमूसियं, महिन्दिज्झओ पणुवीसं जोयणमूसिओ, सेसं जहा सूरियाभस्स, [ जोव ] आगओ । नट्टविही । तहेव पडिगओ ॥ “भन्ते" त्ति भगवं गोयमे समणं भगवं “भन्ते" पुच्छा । कूडागारसाला । सरीरं अणुपविट्ठा । पुवभवो। 10 "एवं खलु, गोयमा" ॥ तेण कालेणं तेणं समएणं सावत्थी नामं नयरी होत्था । कोहए चेहए । तत्थ णं सावत्थीए अङ्गई नाम गाहावई होत्था अड़े [जाव] अपरिभूए । तए णं से अङ्गई गाहावई सावत्थीए नयरीए बहूण नगरनिगम° जहा आणन्दो ॥ तेणं कालेणं तेणं समएणं पोसे णं अरहा पुरिसा. 15 दाणीए आइगरे, जहा महावीरो, नवुस्सेहे सोलसेहिं समण. साहस्सोहिं अमृतीसाए अज्जियासहस्सेहिं [जाव] कोठुए समोसढे । परिसा निग्गया ॥ तए णं से अङ्गई गाहावई इमोसे कहाए लद्धढे समाणे हढे जहा कत्तिओ सेठो तहा निग्गच्छइ [जाव ] पज्जु- 20 वासइ । धम्म सोच्चा निसम्म, जं नवरं, "देवाणुप्पिया, जेट्टपुत्तं कुडुम्बे ठावेमि । तए णं अहं देवाणुप्पियाणं जाव पब्वयामि "। जहा गङ्गदत्ते तहा पब्वइए [ जाव ] गुत्तबम्भयारी॥ तए णं से अङ्गई अणगारे पासस्स अरहओ तहारूवाणं 25 For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy