SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir III ॥ पुफियाओ॥ " जइ णं, भन्ते, समणेणं भगवया [ जाव ] संपत्तणं उवङ्गाणं दोच्चस्ल कप्पवडिंसियाणं अयमद्वे पन्नत्ते, तच्चस्स णं, भन्ते, वगस्स उवङ्गाणं पुफियाणं के अढे पन्नत्ते ? ॥" ___ “एवं खलु, जम्बू, समणेणं [जाव संपत्तण उवङ्गाणं 5 तच्चस्सं वग्गस्स पुफियाणं दस अज्झयणा पन्नत्ता । तं जहा चन्दे सूरे सुक्के बहुपुत्तिय पुण्ण माणिभद्दे य । दत्ते सिवे बले या अणाढिए चेव बोद्धव्वे ॥” । " जइ णं, भन्ते, समणेणं, [जाव संपत्तेणं पुफियाणं 10 दस अज्झयणा पन्नत्ता, पढमस्स णं, भन्ते, समणेण जाव संपत्तेणं के अढे पन्नत्ते ? '' “ एवं खलु. जम्बू " ॥ तेणं कालेणं तेणं समएणं रायगिहे नयरे । गुणसिलए चेहए । राया । तेणं कालेण तेणं समएणं सामी समोसढे, परिसा निग्गया । तेण कालेणं तेणं समएणं चन्दे जोइ. 15 सिन्दे जोइसराया चन्दवडिसए विमाणे सभाए सुहम्माए चन्दसि सोहासणंसि चउहिं सामाणियसाहस्सीहि [जाव विह For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy