SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमो वग्गो १७ वा भविस्सइ, जं णं तुम सेणियं रायं पियं देवयं गुरुजणगं अच्चन्तनेहाणुरागरत्तं नियलबन्धणं करित्ता अप्पाणं महया रायाभिसेएणं अभिसिचावेसि ?" तए णं से कूणिए राया चेल्लणं देवि एवं वयासी"घाए उकामे णं, अम्मो, मम सेणिए राया, एवं मारेउ° 5 बन्धिउ° निच्छुभिउकामे णं, अम्मो, ममं सेणिए राया । . तं कहं णं, अम्मो, ममं सेणिए राया अच्चन्तनेहाणुरागरत्ते!” । तए णं सा चेल्लुणा देवी कूणियं कुमारं एवं वयासी" एवं खलु, पुत्ता । तुमंसि ममं गन्भे आभूए समाणे तिण्हं मासाणं वहुपडिपुण्णाणं ममं अयमेयारूवे दोहले पाउन्भूए-10 'धन्नाओ ण ताओ अम्मयाओ, [जाव] अङ्कपडिचारियाओ, निरवसेसं भाणियव्वं [जाव], जाहे वि य णं तुमं वेयणाए अभिभूए, महया [जाव तुसिणीए संचिट्ठसि । एवं खलु, पुत्ता, सेणिए राया अच्चन्तनेहाणुरागरत्ते" ॥ तए णं से कुणिए राया चेल्लणाए देवीए अन्तिए एय-15 मटै सोच्चा निसम्म चेल्लणं देविं एवं वयासी-" दुछु णं, अम्मो, मा कयं सेणियं रायं पियं देवयं गुरुजणगं अच्चन्तनेहाणुरागरत्तं नियलबन्धणं करन्तेणं । तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलाणि छिन्दामि" त्ति कट्ट परसुहत्थगए जेणेव चारगसाला तेणेव पहारेत्थ गमणाए 120 तए णं सेणिए राया कुणियं कुमारं परसुहत्थगयं एज्जमाणं पासइ । २ एवं वयासी-"एस णं कुणिए कुमारे अपत्थियपत्थिए [जाव सिरिहिरिपरिवज्जिए परसुहत्थगए इह हव्वमागच्छइ । तं न नज्जइ णं ममं केणइ कुमारेणं मारिस्सइ" त्तिः कट्ट भीए [जाव] संजायभए तालपुडगं विसं25 For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy