SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org "" निरयाबलियासु १६ तप त्ति कछु एवं संपेहेइ । २ सेणियस्स रनो अन्तराणि य छिडाणि य विरहाणि य पडिजागरमाणे विहरइ ॥ तर णं से कुणिए कुमारे सेणियस्स रन्नो अन्तरं वा [जाव] मम्मं वा अलभमाणं अन्नया कयाइ कालाईए दस 5कुमारे नियघरे सहावे । २ एवं वयासी एवं खलु देवाशुपिया, अम्हे सेणियस्स रनो वाघापणं नो संचारमो सयमेव रज्जसिरिं करेमाणा पालेमाणा विहरित्तर, तं सेयं खलु देवापिया, अम्हं सेणियं रायं नियलबन्धणं करेता रज्जं च रठ्ठे च बलं च वाहणं च कोसं च कोट्टागारं च जणवय 10च एकारसभाए विरिश्चित्ता सयमेव रज्जसिरिं करेमाणाणं पालेमाणाणं [ जाव ] विहरित्तर ॥ " Acharya Shri Kailassagarsuri Gyanmandir तर णं ते कालाईया दस कुमारा कुणियस्स कुमारस्स एयमठ्ठे विणरणं पडिसुणन्ति । तर णं से कुणिए कुमारे अन्नया कयाइ सेणियस्स रनो अन्तरं जाणइ । २ सेणियं 15रायं नियलबन्धणं करेइ । २ अप्पाणं भिसेषणं अभिसिञ्चाइ । तप णं से जाए महया महया [0] ॥ राया महया महया कुणिए कुमारे राया तर णं से कुणिए राया अन्नया कयाइ व्हाए [ जाव ] सव्वालंकारविभूलिए चेल्लणाए देवोए पायवन्दप हव्वमागच्छा 20 तर णं से कुणिए राया चेल्लणं देवि ओहय [जाव] झियायमोणि पास । २ चेल्लुणस्य देवीए पायग्गहणं करे । २ चेल्लणं देविं एवं वयासी - " किं णं, अम्मो, तुम्हं न तुट्ठी वा न ऊसर वा न हरिसे वा न आणन्दे वा, जं णं अहं सयमेव रज्जसिरि [जाव ] विहरामि ? 25 तरण सा चेल्लणा देवी कुणियं राय एवं वयासी" कहं णं, पुत्ता, ममं तुट्ठी वा ऊस वा हरिसे वा आणन्दे For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy