SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ पृ० २२ ] ' जहाचित्तो ' त्ति राजप्रश्नीये द्वितीयोपाङ्गे यथा श्वेतम्बीनगर्याश्चित्रो नाम दूतः प्रदेशिराजः प्रेषितः श्रावस्त्यां नगर्या जितशत्रुसमीपे स्वगृहानिर्गत्प गतः तथाऽयमपि । कोणिकनामा राजा यथा एवं विहल्लकुमारोऽपि । 'चाउग्घंट' ति चतस्रो घण्टाश्चतसृष्वपि दिक्षु अवलम्बिता यस्य स चतुर्घण्टो रथा 'सुमेहिं वसहोहिं पायरासेहिं ' ति प्रातराश: आदित्योदया. दावाद्यप्रहरद्वयसमयवर्ती भोजनकालः निवासश्व-निवसनभूभागः तौ द्वावपि सुखहेतुको न पीडाकारिणौ ताभ्यां संप्राप्तौ नगयों दृष्टश्चेटककोणिकराजः 'जयविजएणं वद्धावित्ता एव' दूतो यदवादीत्तदर्शयति-' एवं खलु सामी ' त्यादिना । 'अलोवेमाण' त्ति एवं परंपरागतां प्रीतिमलोपयन्तः । जहा पढमं ' ति रज्जस्ल य जणवयस्ल य अद्धं कोणियराया जइ वेहल्लस्स देइ तोऽहं सेयणगं अट्ठारसवंकं च हारं कूणियस्स पञ्चप्पिणामि च कुमारं पेसेमि, न अन्नहा । [पृ० २३ ] तदनु द्वितीयदूतस्य समीपे एनमर्थ श्रुत्वा कोणिकराज ‘आसुरुले' इत्येतावद्रप(ताकोप)वशसंपन्नः । [पृ० २४] यदसौ तृतीयदूतप्रेषणे न कारयति मानयति च तदाह-' एवं वयासी' त्यादिना हस्तिहारसमर्पणकुमारप्रेषणस्वरूप- यदि न करोषि तदा युद्धसज्जो भवेति दूतः प्राह । इमेणं कारणेणं ति तुल्यताऽत्र कसंबन्धेन । दतद्वयं कोणिकराजप्रेषितं निषेधितं, तृतीयदूतस्तु असत्कारितोऽपद्वारेण निष्काषितः । ततो यात्रां सझामयात्रां गृहीतुमुद्यता वयमिति, 'तए णं से कूणिए राया कालादीन् प्रति भणितवान् । For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy