SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ पृ० १४ ] उच्चाभिराक्रोशनाभिः आक्रोशो निर्भर्त्सना . उद्धर्षणा ( एते समानार्थाः । लजिया विलिया विड्डा' (एतेऽपि समानार्थाः) । [ पृ० १५ ] स्थितिपतितां-कुलक्रमायातं पुत्रजन्मानुष्ठानम् । . . [ पृ० १६ ] 'अंतराणि य' अवसरान्, छिद्राणि-अल्पपरिवारादीनि, विरहो-विजनत्वम् । तुष्टिः उत्सवः हर्षः आनन्दः प्रमोदार्थाः एते शब्दाः। [पृ० १७ ] ' मम घातेउकामेणं' घातयितुकामः णं वाक्यालङ्कारे मां श्रेणिको राजा घातनं मारणं वन्धनं निच्छुभणं' एते पराभवसूचका ध्वनयः । [पृ०१८] निष्प्राणः-निर्गतप्राणः निश्चेष्टः जीवितविप्रजढः प्राणापहारसूचकाः एते। अवतीर्णा-भूमौ पतितः। 'अप्फुण्णे' व्याप्तः सम् । रोयेमाणे त्ति रुदन् ' कंदमाणे ' वैक्लवं कुर्वन् 'सोयभाणे' शोकं कुर्वन् 'विलवमाणे विलापान् कुर्वन् । 'नीहरणं' ति परोक्षस्य यन्निर्गमादिकार्यम् । 'मणोमाणसिएणं' ति मनसि जातं मानसिकं मनस्येव यद्वर्तते वचनेनाप्रकाशि. तत्वात् तत् मनोमानसिकं तेन अबहिर्वतिना अभिभूतः । 'अतेउरपरियालसंपरिबुडे'। 'चंपं नगरि मज्झमझेणं ' इत्यादि वाच्यम् । ' अक्खिविउकामेणं' ति स्वीकर्तुकामेन, एतदेव स्पष्टयति- गिहिउकामेणं' इत्यादिना । —त जाव ताव न उद्दालेइ ताव ममं कूणिए राया' इत्यादि सुगमम् । 'अज्जगं' ति मातामहम् । 'संपेहेति' पर्यालोचयति । ' अंतराणि' छिद्राणि प्रतिजाग्रत्-परिभावयन् विचरतिआस्ते । “अंतरं' प्रविरलमनुष्यादिकम् । ' असंविदितेणं' ति असंप्रति ( असं विहितेन ) । हव्वं ति शीघ्रम् । For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy