SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० निरयावलोयासु दिवसे जागरियं करेइ, एक्कारसमे दिवसे वीइकन्ते निव्वु. त्ते असुइजायकम्मकरणे संपत्ते बारसाहदिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडावेन्ति, २ जहा सिवो, जाव खत्तिए य आमन्तेन्ति, २ तओ पच्छा पहाया कय, 5 तं चेव जाव सकारेन्ति संमाणेन्ति, २ तस्सेव मित्तणाइ जाव राईण य खत्तियाण य पुरओ अज्जयपज्जयपिउपज्जयागयं बहुपुरिसपरंपरप्परूढं कुलाणुरूवं कुलसरिसं कुलसंताणतन्तुवद्धणकरं अय मेयारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेन्ति-'जम्हा णं अम्हं इमे दारए बलस्स 10 रन्नो पुत्ते पभावईए देवीए अत्तए, तं होउ णं अम्ह एयस्त दारगस्स नामधेज्जं महब्बले २, ।' तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेन्ति 'महब्बले 'त्ति ॥ तए णं से महब्बले दारए पञ्चधाईपरिग्गहिए, तं जहाखोरधाईए, एवं जहा दढपइन्ने, जाव निवोयनिव्वाघा. 15 यंसि सुहसुहेण परिवड्ढइ । तए णं तस्स महब्बलस्स दारगस्त अम्मापियरो अणुपुत्वेणं ठिइवडियं वा चदसूरदसावणियं वा जागरियं वा नामकरणं वा परंगामणं वा पयचंकमण वा जेमामणं वा पिण्डवद्धमणं वा पेज्जपावणं कण्णवेहणं वा संवच्छरपडिलेहणं वा चोलोयणगं च उव20 णयणं च अन्नाणि य बहूणि गब्भाधाणजम्मणमाइयाई को. उयाइं करेन्ति ॥ तए णं तं महब्बलं कुमारं अम्मापियरो साइरेगट्ठवासग जाणित्ता सोभणंसि तिहिकरणनक्खत्तमुहु सि, एवं जहा दढप्पइन्नो, जाब अलंभोगसमत्थे जाए यावि होत्था । 25 तए णं तं महब्बलं कुमारं उम्मुक्कबालभाव जाव अलं भोगसमत्थं वियाणित्ता अम्मापियरो अट्ठ पासायवडिं For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy