SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महाबलबन्मादिवर्णनम् १०९ याए पियं निवेदेमो, पियं मे भवउ' । तए णं से बले राया अङ्गपडियारियाणं अन्तियं एयम; सोच्चा निसम्म हतुट्ठ जाव धाराहयणोव जाव रोमकुवे तासिं अङ्गपडि. यारियाणं मउडवज्जं जहामालियं ओमेयं दलयइ, सेय रययाययं विमलसलिलपुण्णं मिझारं च गिण्हइ, २ मत्थर 5 घोवइ, २ विउलं जीवियारिहं पीइदाणं दलयइ, २ सकारेइ संमाणेइ ॥ तए णं से घले राया कोडुम्बियपुरिसे सहावेइ, २ एवं वयासी-'खिप्पामेव, भो देवाणुप्पिया, हथिणापुरे नयरे चारगसोहणं करेह, २ माणुम्माणवड्ढणं करेह २ 10 हत्थिणापुर नगरं सब्भिन्तरबाहिरियं आसियसंमज्जिओवलितं जाव करेह कारवेह, २ जूयसहस्सं वा चक्कसहस्सं वा पूयामहामहिमसकार वा उस्सवेह, २ ममेयमा. णत्तियं पञ्चप्पिणह । तर णं ते को म्बियपुरिसा बलेणं रना एवं वुत्ता जाव पञ्चप्पिणन्ति । तए णं से बले राया 15 जेणेव अट्टणसाला तेणेव उवागच्छइ, तं चेव जाव मज्जणघराओ पडिनिक्खमइ । उस्सुक्कं उक्करं उकिट्ठ अदिजं अमिजं अभडप्पवेसं अदण्डकोडण्डिम अधरिमं गणियावरनाडइज्जकलियं अणेगतालाचराणुचरियं अणु यमुइङ्गं अमिलायमल्लदाम पमुइयपक्कीलियं सरजणजाणवयं दसदिवसे ठिइ- 20 वडियं करेइ । तए णं मे बले राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए य साहस्सिए सयसाहस्सिएय जाए य दाए य भाए य दलमाणे य दवावेमाणे य, सए य साहस्सिए य लम्मेमाणे पडिच्छेमाणे पडिच्छावेमाणे एवं विहरइ । तर णं तस्स दारगस्स अम्मापियरो पढमे दिवसे 25 ठिइवडियं करे, तइए दिवसे चन्दसूरदसणियं करेइ, छठे For Private and Personal Use Only
SR No.020505
Book TitleNirayavaliyao
Original Sutra AuthorN/A
AuthorA S Gopani, V J Chokshi
PublisherGurjar Granthratna Karyalay
Publication Year1934
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy