SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. वस्तु बालकोनेदानौं मंदी शब्दार्थमवबुध्यते अथवा वश्यमायत्यां तेनैव शरीरससुष येण भोत्स्य ते सभाविभावनिवन्धत्वाव्यशरीरद्रव्यनंदि इतकि यद भूतभावं भाविभाव वा वस्तु तद्यथा क्रम विवक्षितभूतभावि भावापेक्षया द्रव्यमिति तत्त्ववेदिनां प्रसिद्दिमुपागमत् उक्तं च भूतस्य भाविनो वाभावस्य हि कारणं तु वढोके तद्रव्य तत्त्वत:सचेतनाचेतनंकथितं जशरीरभव्यशरीरव्यतिरिक्तस्तु द्रव्यनंदिः क्रियाविशिष्टो हादयविध बर्यसमुदाय: उक्त चदव्ये तरसमुदओतानि च डादशविधळखि अमूनि भभामुकुंदमहलकडं बमहरिङडुक्ककंसाला कालतमिमावंसा संखोपशवोववारसमो भावनंदि विधा भागमतो नो पागमतच तवागमतो नंदि पदार्थस्य चाता तत्र चोपयुक्तः उपयोगो भावनिक्षेपः इतिवचनात् नो पागमतः पंचप्रकार: ज्ञानसमुदाय:भार्य मियपंचनाणां इति वचनात् अथवा पं च प्रकारचा न स्वरूप मा व प्रतिपा द को ध य न विशेषो भा व नं दि नो शब्द स क दे श वच नात् अस्य चा य य न स्य सर्व श्रुतक देश त्वा तथा ह्य य मध्य व न विष: स व अता भ्यत र भूतो व ते त त: ए क देय: पत: एव चा यं सर्वश्रु ता स्कंधा रं मे घुस क ल प्रत्य ह नि हत ये मंग लार्थ मा दौ त त्व वेदि भिर भिधी व ते असच में ग ल स्था न प्रा तस्य व्या या प्रक मे म र यो वि ने या मां सूवार्थ गौर वो त्या द नार्थ म विछे दे न तीर्थ करा द्या बलि का पा च च ते त तथा * चा यो पि दे व वा च क ना मा ज्ञान पंच के व्या चिख्या सुः प्रथमत:पालि का प विधि तमु र विन पध्या पकवा व क पाठक * चिं त का ना म भिलषि तार्थ सिइये ना दि म त तीर्थ करा इति ज्ञाप ना थे मा मा न्य तो भगबत्ती य क त स्तु ति मभि धातु मा छ जयडू इत्या दि रस्तुति हि धा प्रपा म क पा असाधारणगुणो कीर्तन कपाच तत्र प्रणा म रूपा सा मध्य गम्या यथा च सामर्थ्य गम्या तथा नन्तरमेव वच्यते असाधारणगुणोत्कीर्तनरूपा च विधा सार्थसम्पदभिधायिनी परा सम्पदभिधायिनी च तव सार्थसम्पनः परार्थ प्रतिसमर्थो भवतीति KAKKHWKHEMESHWARENEMERGENERWWWWHI 苏紫紫米茶器黑茶茶米茶茶器黑幕體能狀需影業器装革 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy