SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 課张张器法器器器諾諾諾諾諾諾諾諾諾諾業张器整 जनित: सचैकांतिक: कदाचिदपि ततो दोषासम्भवात् भात्यन्तिकच परम्परथा च स्खतिक भौचसौख्यसम्पादकत्वात् जिनपणीतोपि च धर्मो द्विधा श्रुतधम चारित्रधर्मा च तत्र श्रुतधर्मस्वाध्याय चारित्रधर्मः चान्त्यादिरूपो दशधा श्रमणधर्म उक्तञ्च सुयधमो ममाओ चरित्तधम्मोसमाधम्मोय तत्र श्रुतधर्म सम्पत्समन्विता: एव प्राय:चारित्वधर्माभ्युपगम यथावत्परिपालनासमर्था भवतीति प्रथमतस्तत्पदानमेवेत्याज्यन्ते तत्र परमाई त्यमहिमोपशोभित भगवद्दई मानवामिनिवेदितमर्थमवधायंगणमत्सुधर्मस्वामिनातमन्तानवर्ती भिश्चान्य रपि सूत्रप्रदानमकारिनच सवादविज्ञातार्थादभिलषितार्थावाप्तिरुपजायते तत: प्रारम्भणीयःप्रवचानुयोग: स च परमपदप्राप्तिहेतुत्वाच्छ यो भूतः श्रेयांसिच बहुविघ्नानि भवन्ति यत उक्त श्रेयांसि बहुविनानि भवन्ति महतामपि अवसिप्रसताना कापि यान्ति विनायकाः इति ततोस्थ प्रारम्भ एव सकलप्रत्यहोयमनाय मङ्गलाधिकारनन्दिवक्रव्यःयथ नन्दिरिति कः शब्दार्थ: उच्यते टुनदि समद्दौ इत्यस्य धातो रिदितोनुमितिनुमिविहिते नन्दनं नंदिः प्रमोदो हर्षइत्यर्थः नंदिहेतृत्वात् चानपञ्चकाभिधायकमध्ययनमपि नंदि: नंदति प्राणिनो ने नास्त्रि न्वेति नंदि: इदमेव प्रस्तुतमध्ययनं आविष्ट लिङ्गत्वाच्चाध्ययनेपि वर्तमानस्य नंदिशब्दस्य पुस्वं इ: सर्वधातुभ्यः इत्यौणादिक इप्रत्ययः अपरे तु नंदौति पठन्ति ते च द रुष्यादिभ्यः इति सूत्रादिप्रत्ययंस मानीय स्त्रीत्वेपि वर्तयन्ति ततश्च दूतोक्त्यर्थादिति डीप्रत्ययः स च नंदिश्चतु तद्यथा नामनंदिस्थापनानंदि द्रव्यनंदिः भावनंदिः तत्र नामनंदि यस्य कस्यचित् जीवस्थाजीवस्वथा नंदिशब्दार्थरहितस्य नंदिरिति नामक्रियते सनाम्ना नंदि मनंदिः यहानामनामवतोरभेदोपचारात् नामश्चासौ नंदिश्च नामनंदि नंदिरिति नामवान्विति नंदिः तथा सद्भावमाश्रित्यलेप्यषार्मादिषु असद्भाव चाथित्याचवराटकादिषु भावनंदिः मतः साध्वादेर्यास्थापनामंदिः अथ हादयविधवयंरूपद्रव्यनंदि स्थापनास्थापनानंदिः द्रव्यनंदि हिंधा आगमतो नो पागमतच तबागमतो नंदिपदार्थस्य ज्ञातातिन चानुपयुक्त: अनुपयोगोद्रव्यमिति वचनात्नो भागमतस्तुविधातद्यथाजसरीरद्रव्यनंदिःभव्यशरीरद्रव्यनंदिः 雅漾器蓋諾諾器業派器器器諾諾諾諾器器器米諾 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy