SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् द्वितीय सर्गः पञ्चमो भवः kakeXXXXXXXXX स गच्छन् विपिने घोर, - उत्त्रासितजनङ्गमे । पूर्ववत् कुञ्जरं वन्यं, वशीचक्रे पराक्रमी ॥२०३ ॥ इतश्च प्रेक्ष्यत व्यात्तमुखं व्याघ्र भयङ्करम् । अकृत स्ववशं खमात्, पौरुषार्दुल्मुकादिव ॥ २०४ ॥ (इतश्च-)भीयमानां द्विजिह्वात्तां, रक्षन्नैष भुजङ्गमम् । सुचिरं खेलयामास, सर्वशिक्षासु कोविदः ॥२०५॥ इत्थं विजितदुर्जेयः, पौरुषेयक्रियोत्तरः । प्राप्तः शङ्खपुरे भूपं, प्रणमन्नतमस्तकः ।। २०६॥ आलिङ्गितो भोजितच, पृष्टो वृत्तं यथाभवम् । स सर्व कथयामास, किं गोप्यं तादृशे जने' ॥ २०७॥ पितृभक्तिं वितन्वानो, मन्वानः परमां मुदम् । हायनानतिचक्राम, विक्रमाक्रान्तशात्रवः॥ २०८ ॥ __अन्येधुर्वसन्त मुद्याने सेवितुं नृपः। कुमारेण सहाञ्चालीत जयन्तेनेव वासवः ॥ २०९॥ श्रूयते चश्चरी यत्र, मानिनीमानमर्दनम् । प्रयाणे पश्चबाणस्य, मेरी भाङ्कारभासुरा ।। २१० ।। तत्रोद्याने स चिक्रीड नृपचूडामणिः स्वयम् । अपराह्ने कुमारोऽपि वृक्षस्याधो निषेदिवान् ॥ २११ ॥ मृदुपल्लवतल्पेषु, सुप्ता मदनमज्जरी । विलासभ्रमराऽऽधारा माकन्दस्येव मञ्जरी ।। २१२ ॥ मूर्तिमानिव कीनाशो, विषद्बुखि जङ्गमः । सर्पः सदो निद्राणां वामपाणी ददंश ताम् ॥ २१३ ॥ उ इति व्याहरन्त्युच्चै-रटन्ती कटुकध्वनिम् । कम्पमाना छिन्नपुच्छ - मूलेव गृहगोधिका ॥ २१४ ॥ अतुच्छविषमूर्छाभि- घूर्ण्यमानविलोचना । अथो मद्यप्रमत्तेव, तस्याङ्के न्यपतचराम् ।। २१५ ॥ लेप्यभूरिख निश्चेष्टा, क्षणादजनि भामिनी । अप्यसौ तद्विषावेग-निमग्रवदचेष्टत ॥ २१६॥ 1 ज्वलदङ्गारेणेव । २ जामिनी का । भगदत्तकथा PXOXOXOXOXOXOXOXOXOXO ॥२७॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy