________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः]
जीवानन्दनम् ।
मत्री-सोऽप्येतेषां ज्ञातव्य एव स्वामिना । तद्यथाहेमन्ते किल पैत्तिकामयशमो ग्रीष्मे कफोद्यद्रुजः
शान्तिर्वातिकरोगशान्तिरुदयेद्वर्षात्यये केवलम् । एवं पड़तुषु स्वभावजतया व्याख्यायि तुभ्यं मया
पित्तश्लेष्मनभस्वतां सह चयेनापि प्रकोपः शमः ॥ ३९ ॥ अपि च। ___ रजनीमुखार्धरात्रप्रत्यूषा नक्तमहह पूर्वाह्नः ।
मध्यागोऽप्यपराह्रो वर्षाद्याः षट् प्रकीर्तिता ऋतवः ॥ ४० ॥ एप्वपि पित्तश्लेष्मवातानां संचयप्रकोपशमाः प्राग्वदेव ज्ञातव्याः ।
राजा-अस्त्वेतत् । दौवारिक, आन्तःपुरिकं जनं प्रवेशय । विदूषकः-किं उक्कण्ठिदो भवं दोलाविहारस्स । (क)
राजा-स्मारितं भवता । तथैव क्रियते । मन्त्रिविन्यस्तसमस्त कार्यभरस्य मम विहाराहते कोऽन्यो व्यापारः । __ मन्त्री-देव्या सह दोलामधिरोहतु महाराजः । दौवारिक, पामुखी चन्द्रमुखी च चेटीमानय । दौवारिकः--तथा । (इति निष्क्रम्य चेटीभ्यां सह प्रविशति ।)
(राजा देवी च दोलाधिरोहणं नाटयतः ।) मन्त्री-(चेट्यो प्रति ।) गायन्त्यौ दोलयतं भवत्यौ । प्रथमा---
जअइ महुतुन्दिरगुणो सुरहिसरो महुरकम्मुओ वीरो ।
जस्स खु वि जअपताआ सामारुणवामदक्खिणावअवा ।। ४ १ ॥(ख) विदपकः----(सकोपम् ।) आः दासीए पुत्ति, वालिसा क्खु तुमं । जह अत्थबोधो ण होदि तह पढिदम् । (ग) (क) किमुत्कण्ठितो भवान्दोलाविहाराय । (ख) जयति मधुतुन्दिलगुप्तः सुरभिशरो मधुरकार्मुको वीरः ।
यस्य खल्वपि जयपताका श्यामारुणवामदक्षिणावयवा ॥ (ग) आः दास्याः पुत्रि, बालिशा खलु त्वम् । यथार्थबोधो न भवति तथा पठितम् ।
For Private and Personal Use Only