________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ अङ्कः]
जीवानन्दनम् ।
द्वितीयो वैतालिक:
राग मुग्वेन दरदर्शिततारकेण - मां व्यञ्जतीमपि समेत्य करेण गाढम् । आलिङ्गयते कुमुदिनीति रुषापराद्रि
यातां निशां द्रुतमनुव्रजतीव चन्द्रः ॥ ५ ॥ अपि च । प्रातर्जातमिति द्रुतं प्रशिथिलं बद्धा दुकूलं दृढं
धम्मिलं च्युतमाल्यमप्युपवनान्निर्गत्वरीरित्वरीः । आकृष्टांशुकपल्लवे कठिनयोरालिङ्गय वक्षोजयो
राघ्रायाननपङ्कजे च कथमप्युज्झन्त्यहो कामिनः ॥ ६ ॥ नार्गारकः-तदधुना राजकार्ये चावहितस्तिष्ठामि । (इति निष्क्रान्तः ।)
शुद्धविष्कम्भकः ।
(ततः प्रविशति प्रासादाधिरूट: प्रतीहायाँ धारणया दशितमागों मत्री ।) मत्री-संप्रति हि सोपानानि हिरण्मयानि परितः प्रत्युप्तरत्नान्यहं
पादाभ्यां समतीत्य किंकरगणालम्बी स्वयं पाणिना । भित्तिप्वालिखितैर्वृतं खगमृगस्त्रीपुंसवृक्षाचलै
रारुक्षं निटिलाक्षशैलधवलं प्रासादमभ्रंलिहम् ॥ ७ ॥ (विचिन्त्य स्वगतम् ।) अहो दुरन्तता राजधर्माणाम् ।
आत्मानं परिरक्ष्य दुष्करतपोवृद्धद्विजाराधन
र्दानीयेषु च भक्तिपूर्वमसकृद्दानप्रदानैरपि । दण्डं दण्डयितव्यमात्रविषयं कृत्वा धरित्रीतल
राज्ञा धर्मपथ मति क्रमयता संरक्षितव्याः प्रजाः ॥ ८॥ कि बहुना ।
वश्रेयसाथै यततेऽनिशं या राज्ञा किलानेन पृथग्विमर्शः। स्वस्मिन्नमात्येषु सुहृत्सु राष्ट्र दुर्गेषु कोपेषु बलेषु कार्यः ॥९॥
For Private and Personal Use Only