SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ काव्यमाला। एतानि शाश्वतिकमप्यपहाय वैरं __ स्वैरं तदत्र रचयन्ति विधेयचिन्ताम् ॥ १४ ॥ विदूषकः-- रोहिणिवअणालिङ्गणणिब्भरसंकन्तपरिमलुग्गारम् । ण मुअन्ति कुमुअबन्धवविम्बं परिलम्बिआ भमरा ॥ १५ ॥ (क) राजा—(निपुणं निरूप्य । सहर्षम् ।) सखे नायं खेलंस्तिलकयति चन्द्रः कुमुदिनी___ मदः कंदर्पाज्ञास्फुरणगुरुवर्क मृगदृशः । कुलं रोलम्बानामिदमपि न लग्नं परिमला दयं वेणीदण्डः शिखिन इव बर्हस्तरलितः ॥ १६ ॥ अपि च । आभात्यमर्त्यतरुपत्रसगोत्रपाणिः - सेयं मृगाङ्कवदना मदनास्त्रमत्र । हेतोः कुतोऽपि कमला कमलान्तराला निर्गत्य संयमवती पयसि स्थितव ॥ १७ ॥ विदूषकः---(सकौतुकम् ।) ण वरकबरी गोरङ्गीए तरङ्गिदविब्भमा __ भमरणिवहो आमोदाणं ससिम्मि ण संगदो । अवि कमलिनीसंकन्तेणं विलासहरेण सा कणअकमलुक्किण्णा जादा मुहेण जलन्तरे ॥ १८ ॥ (ख) (क) रोहिणीबदनालिङ्गननिर्भरसंक्रान्तपरिमलोद्गारम् । न मुञ्चन्ति कुमुदवान्धवबिम्बं परिलम्बिता भ्रमराः ॥ (ख) न वरकवरी गौराफ्यास्तरङ्गितविभ्रमा भ्रमरनिवह आमोदेन शशिनि न संगतः । अपि कमलिनीसंक्रान्तेन विलासधरेण सा कनककमलोत्कीर्णा जाता मुखेन जलान्तरे ।। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy