________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
काव्यमाला।
एतानि शाश्वतिकमप्यपहाय वैरं
__ स्वैरं तदत्र रचयन्ति विधेयचिन्ताम् ॥ १४ ॥ विदूषकः--
रोहिणिवअणालिङ्गणणिब्भरसंकन्तपरिमलुग्गारम् ।
ण मुअन्ति कुमुअबन्धवविम्बं परिलम्बिआ भमरा ॥ १५ ॥ (क) राजा—(निपुणं निरूप्य । सहर्षम् ।)
सखे नायं खेलंस्तिलकयति चन्द्रः कुमुदिनी___ मदः कंदर्पाज्ञास्फुरणगुरुवर्क मृगदृशः । कुलं रोलम्बानामिदमपि न लग्नं परिमला
दयं वेणीदण्डः शिखिन इव बर्हस्तरलितः ॥ १६ ॥ अपि च ।
आभात्यमर्त्यतरुपत्रसगोत्रपाणिः - सेयं मृगाङ्कवदना मदनास्त्रमत्र । हेतोः कुतोऽपि कमला कमलान्तराला
निर्गत्य संयमवती पयसि स्थितव ॥ १७ ॥ विदूषकः---(सकौतुकम् ।)
ण वरकबरी गोरङ्गीए तरङ्गिदविब्भमा __ भमरणिवहो आमोदाणं ससिम्मि ण संगदो । अवि कमलिनीसंकन्तेणं विलासहरेण सा
कणअकमलुक्किण्णा जादा मुहेण जलन्तरे ॥ १८ ॥ (ख) (क) रोहिणीबदनालिङ्गननिर्भरसंक्रान्तपरिमलोद्गारम् ।
न मुञ्चन्ति कुमुदवान्धवबिम्बं परिलम्बिता भ्रमराः ॥ (ख) न वरकवरी गौराफ्यास्तरङ्गितविभ्रमा
भ्रमरनिवह आमोदेन शशिनि न संगतः । अपि कमलिनीसंक्रान्तेन विलासधरेण सा कनककमलोत्कीर्णा जाता मुखेन जलान्तरे ।।
For Private and Personal Use Only