________________
Shri Mahavir Jain Aradhana Kendra
'२ अङ्कः]
कर्णसुन्दरी ।
२५
विदूषकः - भो, किं एत्थ सुण्णदेउले । एहि । लीलावणब्भन्तरे परिव्भमामो । कदा वि कथं वि कुसुमाओ उच्चिणन्ती लदाओ सिञ्चन्ती वा सरसीजलाम्म ह्राणविधिं करन्ती वा सा हुविस्सदि । ( क )
राजा कुत एवंविधा भाग्यसंपदः । तथापि पश्चात्तापव्यपनयनाय तदपि विधीयताम् ।
(अप्रतोऽवलोक्य | )
( इति तथा कुरुतः 1)
विदूषकः - ( अग्रतो विलोक्य) पेक्ख केलिकमलिणीसणुम्मि । विच्छोडन्तो णिअमुहगदं चक्कवाआण चक्कं
देन्तो णिद्दारसमसमये सव्वदो पङ्कणम् ।
www.kobatirth.org
राजा
Acharya Shri Kailassagarsuri Gyanmandir
तारं तीरष्फुरिदकिरणो लोअणानन्दवली
कन्दो चन्दो रचअदि जले मज्जणुम्मज्जणाई ॥ १२ ॥ ( ख ) - ( विलोक्य ।)
(विचिन्त्य ।)
परं मैत्रीपात्रं त्रिभुवनजिगीषोः स्मृतिभुवः
स एवायं यूनामविनयकथोन्मुद्रणगुरुः ।
(सोत्प्रेक्षम् 1)
गतः किं वा दैवाद्वत वत कलङ्गोऽस्य नियतं सुधामुग्धैर्वैतः कमलसरसीवीचिनिचयैः ॥ १३ ॥
तस्याः कुरङ्गकदृशो युगपन्मुखेन दोषाकर कमलानि च निर्जितानि ।
"
(क) भोः, किमत्र शून्यदेवकुले । एहि । लीलावनाभ्यन्तरे परिभ्रमावः । कदापि कथमपि कुसुमान्युच्चिन्वती लताः सिञ्चन्ती वा सरसीजले स्नानविधिं कुर्वती वा सा भविष्यति । (ख) पश्य केलिकमलिनी'
1
वियोजयन्निजमुखगतं चक्रवाकाणां चक्रं ददन्निद्रासमसमये सर्वतः पङ्कजानाम् ।
तारं तीरस्फुरितकिरणो लोचनानन्दवल्लीकन्दश्चन्द्रो रचयति जले मज्जनोन्मज्जनानि ॥
For Private and Personal Use Only