SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्यामावास्यापर्यनंशुक्लादिः कृष्णमनिप दमारश्यपूर्णिमापर्यनंकृष्णादिःउभयत्रापिशास्त्रव्यवहारः अश्वयुकृष्णपक्षेतपाईकुर्यादिनदिनदनि मासिभादपदेष्टम्यांकृष्णपक्षेर्धरात्रके भवेत्योष्ठपदेमासिजयंनानामसास्मृततिर अत्रयदिदर्शनोमासोविवक्ष्यतेनदाभादपदकृष्णपक्षेधावणेमासेचेत्ये वंब्रूयात् तदेनन्मासस्यरुष्णादित्वेषमाणमनत्राश्चिनपूर्णिमातःकार्तिक पूर्णिमांतंकृष्णादित्वेनव्यवहारानवकन्यासकांनिसंभवान्निषेधउपपन्नोभवति एवमेवमायेमासिधनुरर्कसंभचेननिषेधसार्थक्यमित्यलम् 16 अथनिश्चिपरत्वेनद्वारनिषेधमुपजातिकयाह पूर्णेदुनइति पूर्णेदुतः पूर्णिमानः कृष्णाष्ट माघेनक्रपदेशभनिगदितंगेहंतयोर्जेनसकन्यायांचतथाधनुष्य पिनसक्रष्णादिमासाभवेतू 16 पूर्णेदुतःपाग्वदुनंनवम्बादिवृत्त रास्यत्व थपश्चिमास्यम् दशादितःशुक्लदलॅनवम्यादौदक्षिणायनभु भवदात 17 मापर्यंतंपाइयरगृहंशभनवदंति कृष्णनवमीतः चतुर्दशीपर्यंतक्रियमा णमुत्तरास्यनशाम् अथदर्शादिन सक्लाष्टमीपर्यंतंपश्चिमास्यंगृहनशन शुक्लनवमानश्चतुर्दशीए || तंदक्षिणास्यंगृहंशभनवदंनि नासतासनिथिषुतत्तहिक्मुसंगृहंनकर्तव्यमित्यर्थः व्यवहारोचयेपू र्णिमातोष्टमायावत्पूर्यास्यवर्जयेहहम् उत्तरास्यनकुतिनवम्यादिचतुर्दशीम् अमायामाष्टमीयावत् पश्चिमास्यधिवर्जयेत् नवम्यादौदक्षिणास्यंगावच्छुकुचतुर्दशीविनिवेधादिविचारोनलिखित यंथगौरवाना For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy