SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-टी निषेधःसमिथुनाविषयः कर्कस्थेआषादेपिशभम् आषाढनिषेधस्तुमिथुनार्कविषयः सिंह वाम भादेपिशाम भादनिषेधसतकन्याविषयः श्रावणस्तनत्रविहिनलादेवशमा वृश्चिकार्तिकेपिशभनिषेधविषयंस्वयमेवचवक्ष्यति मार्गशीर्षस्तविहितएक मकरस्थेपोषेपिशाम् धनुरर्क साहित्येसोप्यशाःमकरकुंभस्थेर्केमाघेपिशभनिषेधस्तधनुरर्कविषयः अतएव सौम्यफाल्गुनवै शारखमाघश्रावणकार्तिकाः मासास्युर्गृहनिर्माणेपुत्रारोग्यधनपदाइतिनारदवाक्यम् मासेतपस्ये तपसिमाधवेनमसिविषे ऊर्जेचगृहनिर्माणपुत्रपौत्रभवर्धनामनिवसिष्टवाक्यंच आश्विनकार्ति कौश्चिन्मेषरवीमधौष गेज्येष्ठेशचीकर्कटेभादेसिंहगतेधटेश्वयु जिचोर्जेलोमृगेपोषके कमाधानांशाखपतिपादकंतुलारश्चिकमकरकुंभार्कसाहिस्येपाशस्यपरम् वचनांतरैरबोधितनिषेधःपायुक्तावषयएव एवंफाल्गुनस्यशालकुंभार्कविषयकुंभा राहित्येतुनिषिद्धा ननुकार्तिकमाघमासोश्रीपतिनानिफिटौतयोः कोषिषयरत्यतआहे अथेनि ऊर्जका निकोमासः कन्यागतेनसत्नशमः चपुन नथामाघमासः धनुष्यपिधनुरर्केनसन नन्वेतदयुक्तम् // ||यतःशुक्लादिचांदमासेचैत्रादिमाससंज्ञासंति तत्रकार्तिकेन्यासंक्रांतिमाघेधनुसंक्रातिश्शकदापिन-||१६३ संभवनि अतआह कृष्णादिमासादिनि मासोदिविधः शक्लादिःरुष्णादिशतवचैत्र शुक्लपतिपदामार-|| For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy