SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुनी // या-प. 134 | दिवाबजेत् चंद्रोयस्मिन्नयनेतादिशंरात्रौयायात् अत्रोचरस्यांपूर्वस्याअंतर्भाव: दक्षिणस्यांपश्चिमाया इति रनकोशे दिनकरकरमनप्तांमकरादाबुत्तरांचपूर्वाच यायाच्चकर्करादौयाम्यामाशांपनाचीचेति अतो न्यथाचेकुर्यात्तदावधोमरणं भवभिन्नायनलेसतिसूर्योयस्मिन्नयनेतांदिशयदिराचौगच्छेत् चंदो यस्मिन्नयनेनांदियागच्छेत्तदायातुर्वधोभवदित्यर्थः 32 अथसंमुखशुक्रदोषमुपजात्याह उदेनीति |शुक्रोयस्यादिशिमाच्यांपतीच्यावाकालवशेनोदयंकरोतितत्रगंतुः पुंसः शुक्रः संमुखःअयमेकःपकारः|| |अथवागोलनमवशेनयत्रयस्यादिशिउत्तरस्यांदक्षिणस्यांचायदिगच्छेत्तत्रगंतु पुंसः संसुखशुकःस्या पत्यग्यमाशांचतयोर्दिवानिशभिन्नायनवेयवधोन्यथाभवेत् 39 उदनि यस्यादिशिययातिगोलन्चमाहराथककुभसंघ त अयंहिनीयमकार: अथयत्रककुप्मसंघेषाच्यादिदिशिकत्तिकादिन्यासवशेनयहि-नक्षत्रेचरनिना प्रदिशिगंतु संमुख शमस्यादित्ययन्तीयःपकार स्यात् अधिः यदिग्गतः समुदयहिचरेयत्रगोलके य| हारमोषुविचरोधिविधषनिभार्गवमिति यत्रोदिनरति यस्यादिश्युदिन शुक्रोदृश्यतेनांदिशमेवनगच्छेत् अन्यदिश्यपियथासंभवनेयान् मूटेशुक्रेकार्यहानिः प्रतिभुपराजयइतिनारदोक्तेः अवश्यकर्त्तव्येगमा नेशांतिमाहवसिष्ठ भृगुलग्ने मृगोरेगुवर्गेभृगूदये उपोष्यभृगुवारेपियावच्छुकोदयंमति रजतेने 134 वशन्देनकारयेत्यतिमांगो लिखेदष्टदलंपग्रंकांस्यपाञ्चनंड्लैः शुक्लसूक्ष्मांबरेवैधपतिमांनत्र पूजा For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy