SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिक्षमेषादयस्विरारत्यादिग्राशयस्यास्युःकमशोमेषायएवतस्यादिशिदिग्लग्नशब्देनव्यवड़ियंते तेषांशशिशुभफलदात्यहानुकूलसाहिसंस्थान दियाशीनाहनारददियाशयास्यु क्रमशोमेषाया वपुनःपुनरिति 30 अम्पदपीद्रवजयाह मेत्रार्केति अनुराधाहस्तप्रष्याश्चिनीनक्षससिदिशा सचतुर्दिक्षत :ज्योतिषिर्यात्राभानिगदिता यत्तुबालिकाविवेकादोषागादिषुश्रवणाविपुष्यह स्तानात्यागउक्त सनिर्मूलखादुपेक्ष्य क्वचिदृष्टौसर्वदिग्हारकाण्युक्तानि गुरुः पुष्याश्विहस्तमैत्राणि पोष्णवैष्णवसौम्याम् वासर्वसर्वदिवा यात्रायांशोभनानिहानि वग्रहः सर्वहारिकसंज्ञितानि मैत्रार्कपुष्याश्चिनिभनिरुक्तायात्राशभासर्वदिशासुन वकाग्रह केंद्र गतोस्यवलिग्नेदिनंचास्यगमेनिषिहम् 37 सौम्यायनेसूर्यविधूतदोत्तरी पाचावजत्तायाददाक्षणायन गुरुमंडलाश्चिमैवाणिचश्रेष्ठान्यदेवपोष्णविष्णुवसमा न्यायैःसहाशौसदेति वकायहरनि-बक्रीयहोयदिकेंद्रगः स्यात्सगमेयात्रायांनिषिद्धः अथवा स्यव| कीयहस्यलग्नेवर्ग: पटवर्गस्यात्सोपिगमनेनिषिद्धः वास्यवकीयहस्यदिनंवारोपिगमनेनिषितम 38 अथायनशूलमिंदवजयाह सौम्यायनेति यदिसूर्यचंदौसौम्यायनेउत्तरायणेगतौस्यानांतदाउ तरांपाचीवावजेत् तद्दिसुरवायापाशोत्यर्थः यदितुरविचंद्रौदक्षिणायनगतौस्यातांतदापतीचीदक्षिणांवावजेन अथनयोभिनायनवेभयनोदेसानिदिवानिशंबजेत् यथा सूर्योयस्मिन्नयनेतांदिशं For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy