SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लवर्तिघरीचतुष्टयंनक्षत्रगेडांनमशमदमस्यर्थः अथलग्नगंडांतकर्केतिकर्क: अलिर्वनिकः अंडजोमान मानोवैसारिणोंउजरत्यभिधानानूएषांलग्नानांअंततोर्थपरिका सप्तम्यर्थेतसि अंतर्धपरिका नथासि हमेपोषसिडौ अश्वोधनुरुषांलग्नानांआदिगतार्धपरिकालग्नगंडांन्तम् यथाकसिंहयोनिमेषयोः भिकधनुषोःचांतरालवर्सिन्येकापटिकालग्नगंडांतंभशपदमित्यर्थः पूर्णानादिनि पूर्णा-पंचमीदशमा पंचदश्यस्तासामने परिककानथानंदा:प्रतिपनपत्यकादश्यतासामादिगनैकापटिकानिथिगंडांनंनामा यथा पंचमीषथ्योः दशम्येकादश्योः पंचदशोपनिपदोः तिथ्योरंतरालपर्तिपरीयंतिथिगंडांतमशुभमि सर्थः एवंगंडांनसंज्ञः संधिस्तु अथान्येपिसंधयोवसिष्ठेनोक्ता पक्षोब्दसंधिस्थिदिनंचमाससंधिस्त्रि कळल्यंजमाननोपटिकासिंहाश्वमेषादिगापूर्णातातूघटिकात्मकत्वशुभ दंनंदातिथेश्ादिमम् 43 भाड्याखलुसंध्ययोअनाड्यश्चतस्रस्तिथिमक्षयोगसंधिस्त | दर्धकरणस्यसंधिः पक्षांतेपुत्रनाशःस्यान्मासानेतुंधनक्षया वर्षांतवर्गनाश:स्याइहणात्सर्वनाशनशिाना आवकसननक्षत्रयोगतिथिसंधिषनाडिकैकातिथ्यशविंशतिपलै.सहितोभयलिमीनतनस धिषुदिपलानियानिशेषविवरेखुचपंचपंचेति वासनासिडंकेशवार्कवाक्यमनुसतव्यम् गंडांतपरिहा रमाहवसिष्ठः गंडांनदोषमरिवलंमुहूर्नाभिजिदाहक हंनियन्मगयाधः पक्षिसंघमिाखिलमिनि अथकर्नरिदोषमनुष्टुभाहलग्नात्यापाविति यदापापग्रहौऋञ्चनजूलग्नायगार्थस्थौडादशस्थः पाप-|| For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy