SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मु-री- // ॥र्यसंक्रमः नृतीयः पापषट्वर्गाभृगुःषष्ठः कुजोष्टमः गंडांनंकतरिरिकवडरेंदुश्चसयहदंपत्योरटमल || विभः 103 |ग्नमाशिर्विषधरीतथा दुर्मुहूर्तोवारदोषःखार्जूरिकसमाधिभर ग्रहणोपानरविद्वतिरसंयुन म कुनवांशोमहापानोवैश्नाचेकविंशनिरिनि अन्यैस्तदशदोपाउताः वैधश्चलनाचतथाचपानसार योगदशयोगचक्रम् पुनश्चजामित्रमुपग्रहाश्रवाणारव्यचौदशचैवदोपाइनि अथयंयहातालक्षणस्पष्ट थक्वक्तव्यत्वादोषनामानिनोक्तानितंत्रपंचांगशुद्धिदुर्सहूर्तबारदोषयहणोत्पाननक्षत्रदोषाआयेशा || शुभपकरणनिरूपिताएवेनिपुनर्नोच्यतेदुर्मुहूर्तवारदोषयोःपुनरभिधानप्रयोजनंतत्रैववक्ष्यामः तत्रपापा विंशांशकश्चषडिमेकथितास्तवर्गा:सौम्यैःशुभंभवतिचाशुभमेवपापैः 42 ज्येष्ठापौष्णासार्पशायपरिकायुग्मंचमूलापिनी पियादौपटिकाइयंनिग दितंतड्स्यगंडांतकम् घट्वर्गारव्योदोष कुजशुक्रेत्यादिभिश्चतुर्भिः सोकैर्निरूपितः 12 अथगंडांनदोषंशा उम्मकातिनाह ज्येष्ठापौष्णोति गंडांतनामसंधिविशेषः सचानेकविधा नक्षत्रनिाथा लग्नसंधिः नथायोगकरणवर्षायनर्तुमासपक्षदिनरात्रिमध्यान्हमानः सायंनिशीयसंधिोनि तनक्षत्रनि घिलग्नसंधिर्गांनसंज्ञाउच्यते ज्येष्ठापौष्णभरेवतीसार्पभमाश्लेषाएनेषामंत्यपटिकाइयंतथामूलाश्विनी|| मघानामादौघटिकाइयंनस्यनक्षत्रस्यगंडांनंज्ञेयम् यया रेवसश्चिन्योरालेपामघयोर्येष्ठामूलयोरंनरा For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy