SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चितुर्दशी शलाकष्णपक्षेतुपंचमी सप्तमीचारमासौम्पेपसयोरुभयोरपि पौषेपक्षहयेचैयच तुर्थापंचमीतथा माघेतपंचमीषष्ठीशुक्लेकृष्णेयथाक्रमम् तृतीयाचचतुर्थाचफाल्गुनेसिनक ष्णयो तिथयोमासभून्यारख्यावंशवित्तविनाशना आसारपकुतिनैवमंगलमाचरेदिनिक अथनक्षत्रसंबंधिदोषान्साङनुष्टुपयेनाह नथेनि अनुराधेनि पानीनिचा शुभेरुखेडादश्या सार्पमाश्लेषानिया आदिमेपतिपदिवैश्वमुत्तराषाढा राक्षसंमूलम् लल्लः हिताययाचानुराधा युत्तराचनृतीयया पंचम्याचमघायुक्ताचित्रासास्त्रियोदशी पतिपद्युत्तराषादानवम्यांहत्तिका शका पंचासिनेशकाग्निविश्वरसा जमात नथानियंशोसार्पडादश्यां वैश्वमादिमे 11. अनुराधाहितीयायांपंचम्या पित्यतथा युत्तराशतृती यायामेकादश्यांचरोहिणी 12 स्वातीचित्रत्रयोदश्यांसप्तम्याहस्तराक्षसेभ वम्याहात्तकाष्टम्यापूभाष ध्याचरोहिणी 13 यदि सप्तम्यांहस्तमलेचषष्ट्यांबायं भवेद्यरि पूर्वाभाद्रपदाष्टम्यामेकादश्यांचरोहिणा हादश्यांचयदाश्लेषात्रयोदश्यामघायदि इत्या दि एषुकार्येक्रतेचेत्स्यात्षण्मासान्मरणधुवमिति 11 12 13 अथचैत्रादिमासेषभूपाक्षमा ण्यनुष्टुपूरयेनाह कदानि कदास्पोरोहिण्यश्चिन्यौचैत्रेशून्येनक्षत्रे एषुशभकार्येनकार्यम् यतोचित्तविनाशदा धननाशकराइत्यर्थः एवंवैशारवेत्वाष्ट्रवायूचित्रास्त्रात्यौशून्यमे पाशावरुण-1 For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy