________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युती अथवाटिमासेभून्यतिथी: शार्दूलविकाडिनेनानुष्टुभाहपादेइनि शकाइनिच भाद्रपदा कम || दिश्लोकोक्तमासेषुचंदशोपनि पहितायेइत्यादिक्रमोक्ततिथयः उभयपक्षगा शुक्ल कृष्णपक्ष गतारशून्यसंज्ञका बुधः कीर्तिताः कथिताः यथा भादपदेप्रतिपहितीयेउभयपक्षेभून्ये एवंन प्रसिधावणेउभयपक्षेतृतीयाहितायभून्ये इत्यादि अनुक्तमासानांउर्जाषादतपस्यभुकतपसीकार्निकाषादज्येष्ठफाल्गुनमाधानांरुष्णपक्षेत्रमेणशरांगाब्धयः शका:पंचएतास्तिथयःशू न्या यथा कार्तिककृष्णपंचमाशून्या एवमाषादरुष्णेषष्टी फालानरूष्णेचत ज्येष्ठकृष्ण चतुर्दशी माघकृष्णपंचमी. अथैषामेवकार्तिकादिमासानांशुक्लपक्षेशकाम्यग्निविश्वरसाः भादेचंद्रदृशौन मस्यनलनेमाधवेद्वादशापौषेवेशराइषेदशाशियामार्गेदिना गामधौ गोशौचोभयपसगाश्रतिथयः शून्याबुधैः कार्तिताऊंजपिादतपस्य ऋतपसाकृष्णेशरागाधयः 10 माच्छन्या:यथा कार्तिक शकेचतुर्दशाशून्या आ पादशलेसप्तमी फालानशकेतृतीया ज्येष्ठशक्लेत्रयोदशी माघशक्षष्ठीचेति वसिष्ठःअ टमानवमीचैपक्षयोरुभयोरफि माधवेद्वादशीयाज्यापक्षयोमायोरपि ज्येष्ठेत्रयोदशीनिं| द्यासितकृष्णेचतुर्दशी आषादे कृष्णपक्षस्यषष्टाशकेतुसप्तमी द्वितीयाचनीयाचधारणेसि - निकृष्णयोः प्रथमाचहिनीयाचनमस्येमासिनिंदिने दशम्यकादशीनियामासापेशुक्कुकृष्णयो ऊ / For Private And Personal Use Only