SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुन्दरी 102 सेवकादिभस्यस्वाम्यादिभाळ पूर्णविशेषवसनलिकेनाल सेव्याधर्मतिस्पष्टार्थातथाचोक्तंसम्पर | विष |संको भामिनीजन्मनक्षत्राहूिनीयंपतिजन्मसम्भशभर्वनाशायकथितंब्रह्मयामले अथमंसेव्यजन्य द्वितीयंसेवकस्यकलसेवासस्थिरानस्यजलबुडुदयनिय ऋणगाहकजन्मद॑षयमंऋणदस्यमा नायंऋणसंबंधोनकर्तव्यः कदाचन कदाचिद्रव्यलाभेनक्रियतेनैवलम्यने पानीमाणनाथेनमोक्तंडामर |संग्रहेन्यामभंप्रथमंयस्परिनीयंजन्यमंभवेत्नयात्य सर्वथाग्रामोयनःपाप्यार्थनाशदइनिया अपराशि सेव्याधमर्णयुवतीनगरादिशचेसूहिकृत्यधनिभर्तपुरादिसद्धान् सेवावि नाशधननाशनमर्तनाशयामादिसौरव्यहतिदंक्रमश:प्रदिएम् जश्न ऋसौम्यशशिसूर्यचंद्रजाकविभौमजीवशानिसौरयोगुरुम् इहराशिपांकिय मृगास्यतौलिकेंदुपातोन्वाशविधिरुच्यतेबुधैः ससमगृहमध्येशशिरविही रॉविषममध्येरविशशिनोःसा स्वामिनोमलभाषिण्याह कुजसकेनिपशर्थशियम गास्यतिकियोमेप मृगास्यंमकर तौलिकस्तूल दुभंकर्क: एफ्योराशियोबुर्नवांशविधिरुयने मेमेषा |देव रपेमकरात् मिथुनेतुलातकर्केकादेवसिंहेमेषान भावंकन्यादिषुमकरादिया एवमेवधनुरादि|| वपिमेषादिभ्यएव र आवहोरांगावीरोदेनशशिवरनास्तेनार समगृहेकि पंचदशभागमित कैकाहोरामनन्समराशिमध्येपथमाचंद्रस्यहितीयासूर्यस्य-विषमराशिमध्येपथमारवेरपराचंद्रस्येत्यर्थः For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy