SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्गाः तत्रभवर्ग:खगेशस्यगरुडस्य कवर्गोमार्जारस्याचवर्ग:सिंहस्य स्वर्गःशनः नवर्गःसर्पस्य पवर्ग आरयोर्मूषकस्यध्यवर्गोमृगस्यशवर्गोवेर्मेषस्य अत्रनिजात्स्सस्मात् पंचमारिणोयेषानेवथोक्ता गरुन उसर्पयो मार्जारमूपकयोः सिंहमृगयोः अमेषयोः परस्परंमहारैरभित्यर्थः स्त्रीसयोनक्षत्रं भक्ष्यवर्गेचे नदाअनुप्रयदालेकवर्गेनदाशनम् एतच्चस्वामिसेवकयोरपिपिचार्यम् इदानींनक्षत्रराश्यैक्यविशे पंशालिन्याह राश्यत्येवेदिनि योर्वधूवरयोः एकराशिलेसनियविभिन्नमृक्षस्यात्नदानाडीदोपोगणा नांचदोषोनस्यात् यया शननारापूर्वाभादपदापादत्रयंच नथैवनक्षत्रैक्येराशियुग्मंगशिवयंचेस्यात्तदा अंकचरतपयुशवर्गावगेशमार्जारसिंहशुनाम् सारखुमृगावानांनिजेपंच मवैरिणामष्ठौ 36 राश्यैक्येचेछिन्नमर्शद्वयोः स्यात्नक्षत्रैक्येराशियुग्मंतयै व नाडीदोषोनोगणानांचदोषोनाक्येपाद देशुभस्यात् 37 पिपायुक्तोदोषोनस्यात्यथा पूर्वाभाद्रपदापादत्रयंचतुर्थचरणश्य अत्रापिविशेषमाहगर्गः एकराशोश थधिष्ण्येपुंतारापथमाभवेत् अनीवशोभनापोक्तास्त्रीनाराचेलशोभना अथैकराशिनसवैक्येचा दमाइ नक्षत्रैश्येरनि वधूवरयोः राश्यैक्येनक्षत्रैक्येचयदिचरणभेदसदापिशभंस्याक्जन्मनक्षत्राज्ञाने उपायमाह वसिष्ठः, अज्ञानजन्मनांनृणांनाम परिकल्पनालेनैवचिंतयेत्सर्वराशिकूटहिजन्मवजन्मभं जन्मधिष्ण्येननामनामधिष्ण्यतः व्यत्ययेनयदायोज्यंरंपत्योर्निधनपदमिति . . . . For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy