SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरी || मिनिशेषः तच्छस्तहिनम् विपाहात्यागियो अवधिवनिश्चयासमावर्तनानंनरंकार्यम् अन्यथोप संभनयनानंनरंकार्यमित्येवब्रूयात् 1 अथकेशांनसमावर्तनमुहूर्तास्नुष्टुभाह केशांतामिनि षोडशेवर्षेचौलोक्तादिवसमुहूर्नेगोदानापरपर्यायकेशांनसंकर्मवस्यान्- गावः केशादायतेसंज्यंतेयस्मिंस्तहो। दानम् गोदानंषोडशेवरसेनाह्मणविषयम् भाषियावशोविंशेचतुर्विशेषावरोधानभवामनुः के षोडशेवर्षेबायणस्यविधीयते राजन्यबंधोविंशेवैश्यस्याधिकेननइति आश्चलायनः प्रथमस्या महानाम्माहितीपंचमहावनम् नृतीयंस्थादुपनिषदोदानाख्यंततःपरम् अत्रजाताधिकारागोदानंज केशानंषोडशेवर्षेचौलोक्तादिवसेशुभम् बनोक्तदिवसादौहिसमावर्तनमिष्य ते 60 इनिमुहूतंचितामणीसस्कारपकरणपचमसमाप्तम् 55 मायब्देतुपोडशेरनितिकारवचनात् भयोदशेमहानाम्न्यादिभवनिःषयोदशेमहानाम्नाचतुर्दशेमा || व्रतम् पंचरशेउपनिषद्नंषोडशेगोदानमिति एवं क्षत्रियविशोरपिउक्तगोदानकालातूपावर्षचतुष्टय क्रमेणमहानाम्यादिभवंति बनोक्तेति हिनिमयेनयज्ञोपवीतोक्कदिवसेआदिशब्देनवारनक्षत्रनिथिलग्नां शकेसमावर्तनकर्मेष्यने अत्रकश्यपेनचैत्रोवर्जिनः चैत्रमासचिवर्जेषुमाघादिषुचपंचस एनचगोदानानंतरंविवाहात्याकार्यम् कुर्यात्समावर्ननकर्मपश्चाहोदाननः पाणिनिपाडनात्यागिनिवसिष्टोक्ते कवित For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy