SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निलपिनतिनांदोबारक रुपलक्षणम् अनोज्येष्ठश्चात्रादिनाकरिष्यमाणनांदापाछपाक्नसनीस्जस्वलाचेनदानांदीश्रा-इनिषेधान्मंगलंनकार्यमेव संस्कार्यमानरिरजस्वलायांनुसन्निहितलग्नांनरासंभवे शांतिहखानदानामेवनन्मंगलंकार्यमआरब्धवान्नस्मृफक्तदोष अपशकुननिरासार्यशानिःकार्याउ क वधूवरान्यतरस्यजननाचेदजस्सला संपूर्णेतुबलेपानेकुर्यात्तसाणिपाउन मिनिचलेग्रहबलेकमास्यसरिक अलाभेसमुहूर्तस्यरजोदोषेछुपस्थितेजश्रयंसंपूज्यविधिवत्तनोमंगलमाचरेत् हैमीमापमिनांपना श्रीसूक्तविधिनार्चयेन पत्यूचंपायसंङखाभिषिच्याहनमाचरेन यदातु रुनेपिमंगलेमंडपोहासनासारमा शांत्याचौलंबतंपाणियह कार्योन्यथानसत् 58 विचैत्रव्रतमासादौविभो मास्तेविभूमिजे चुरिकाबंधनंशसंनृपाणांपाग्विवाहतः 1 तरिरजस्वलायांशांस्यादिकंकार्यमेव मंगलस्यासमाप्तवान् यातुज्येष्ठयात्रादिनाकतान्नारामात्वात्परं तत्पनीरजस्वलाचेत्तदानकोपिदोष अन्योपिविशेषस्तत्रैव उपवासेनसुध्यतिनार्य सयोरजस्वलाका किन्यो विवाहादोदेशभंगेषुवायदीनि 1 अथरिकाबंधनसहर्सममाहविचसि चैत्रवर्जिनेषूपन यनमासेषुमाघफाल्गुनवैशाखज्येष्ठेषित्यर्थः आदिशब्देनबनबंधोक्ततिथिनक्षत्रजन्मलग्नादीनांयहणंगा कादृशेवतमासादौ विभौमास्तेभीमास्तरहिने गुरुभुकास्तादिसामान्यनिषेधादेवसिद्धम् नयाविभूमिजे भौमवाररहितेसूर्यादिवारेनृपाणांक्षत्रियाणांविवाहतः पूर्वेछुरिकाया अल्पशस्त्रविशेषस्यबंधनंकव्या For Private And Personal Use Only
SR No.020482
Book TitleMuhurt Chintamani Satik
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy