SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यदमाशक्तः पूर्वाज्यासमनिन्दितम् ॥ १८ ॥ मोहनोऽयं स्वयं शूरः पूर्वाभ्यासोऽत्र किंफलः ॥ इतीव चिन्तयित्वा ते जगडुः षोडशेऽस्य ताम् ॥ १५ ॥ रूपचन्दशरायं ज्ञात्वा मोहनोऽपि यथामति ॥ पपाठ | पठनासक्तो दमकादीन्यथाक्रमम् ॥ २० ॥ एवं दिनानि कतिचि-तयोर्निवसतोः सुखम् ॥ मिथो गुणानुरागोऽनू - ऽचितं हि सतामिदम् ॥ २१ ॥ एकदा सुप्रजाते ते रूपचन्दा व्यचिन्तयन् ॥ यत्रैव वसतिः | श्रेय - स्यथवा विहतिः खलु ॥ २२ ॥ चिरमेकत्र बसते - मनःसंगो दि | जायते ॥ स एव नवसंतत्या मूलं मुनिनिरुच्यते ॥ २३ ॥ विहारे सन्ति बहवो गुणा लोकध्ये सुखाः॥ तस्मात्स एव कर्तव्य इहामुत्र सुखेप्सुनिः ॥ २४ ॥ नानाविधेषु देशेषु पुमांसः पर्यटन्ति ये ॥ निपुणा जायते For Private and Personal Use Only
SR No.020480
Book TitleMohan Charitam
Original Sutra AuthorN/A
AuthorDamodar Sharma
PublisherDamodar Sharma
Publication Year
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy