________________
Shri Mahavir Jain Aradhana Kendra
मो०
॥२८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| चत्वारि लभ्यन्ते तानि निश्चितम् ॥ ११ ॥ ध्यात्वैवं प्राङ् मोदनाय | रूपचन्द्रा गुणेच्चवः ॥ दातुमैच्वन्यतेर्दीदां सन्महाव्रतलब्धये ॥ १२ ॥ संवीक्ष्य ऽव्यदेत्रादि पुनर्विममृशुस्ततः ॥ षोडशे ऽब्देऽस्य दीक्षायाः कालं ते प्रतिपेदिरे ॥ १३ ॥ नङ्गस्तथातिचारचो - त्पद्यते नवमाब्दतः ॥ यद्यप्युपान्त्यं त्यक्त्वान्य - सद्रतानां प्रमादतः ॥ १४ ॥ तुर्यव्रते तथाप्येतौ यावदब्दं हि षोडशम् ॥ प्रायः संभवतो नैवे -त्येतल्लोके - |ऽपि विश्रुतम् ॥ १५ ॥ एतस्यां यतिदीक्षायां मुख्यं तुर्यं व्रतं विदुः ॥ | यतस्तदितराष्यस्यां प्रायः सन्त्यपि सन्ति नो ॥ १६ ॥ तथापि यति दीक्षा य- दीयते नवमेऽब्द के ॥ तत्पूर्वाज्यास सिध्यर्थं पूर्वाभ्यासो दि | कुर्लनः ॥ १७ ॥ वीरः स्वयं न यः सोऽत्र सेनाबलमपेक्षते ॥ तथेन्दि
For Private and Personal Use Only
स० ३
॥१८॥