________________ Shri Maharjan Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagasun Gyanmandir ... // प्रत्यह शतमष्टोत्तरं जप्त्वा मासेन मनोभीष्टं ददाति // इति सिद्धिविनायकनानामंत्रप्रयोगः // हीत श्रीगणेशपटल समानम् // खं? // अथ गणेशपद्धतिप्रारम्भः // तत्रादौ पूर्वकत्यम् // पुरश्चरणात् प्राक् तृतीयदिवसे औरादिकं विधाय ततः प्रायाश्चित्तांगभूत गतं. विष्णुपूजां विष्णुतर्पणंविष्णुश्राद्धं होमं चांद्रायणादिवतं च कुर्यात् / व्रताशक्तौ गोदानं द्रव्यदानं च कुर्यात् / यदि सर्वकर्मा तरं०५ शक्तस्ततः प्रायश्चिनांगभूतपंचगव्यप्राशनं कुर्यात् / तत्र मंत्रः / “यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके / प्राशनात्पंचगव्यस्य दहत्यनिरिवेन्धनम् ॥१॥इति पठित्वा प्रणवेन पंचगव्यं पिबेत् / तदिने उपवास कत्वा अशक्तश्चेत पयःपानं हविष्यान्नेनैकभक्तवतं कृत्वा ततः पुरश्चरणात पूर्वदिने स्वदेहशुद्धयर्थ पुरश्चरणाधिकारप्राप्त्यर्थ चायुतगायत्रीजपं कुर्यात। तद्यथा। देशकालो संकीर्त्य जाताजात पापक्षयार्थ करिष्यमाणामुकगणेशपुरश्चरणाधिकारार्थममुकमंत्रण मिद्ध्यर्थ च गायत्र्ययुतजपमहं करिष्ये इति संकल्प्य गायत्ययुतं जताततः गायच्या आचार्यऋषि विश्वामित्रं तर्पयामि 1 गायत्रीछंदस्तर्पयामिर सवितारं देवतां तर्पयामि 3 इति तर्पणं कृत्वा तनोग्यास रात्री देवतोपास्ति शुभाशुभस्वमं विचारयेतातयथा स्नानादिकं कृत्वा हरिपादाबुस्मृत्वा कुशासनादिशग्यायां यथासुखं स्थित्वा वृषभ / वजं प्रार्थयेतातत्र मंत्रः "ॐ भगवन्देव देवेश शूलभृद् वृषवाहन // इटानिष्टं नमाचक्ष्व मम मुनस्य शाश्वत॥३॥ॐ नमोजाय त्रिनेत्राय पिंगलाय महात्मने // वामाय विश्वरूपाय स्वमाधिपतये नमः // 2 // स्वमे कथय में तथ्यं सर्वकार्येष्वशेषतः // क्रियासिद्धिं विधा // 8 // स्यामि त्वत्प्रमादान्महेश्वर॥३॥” इति मंत्रेणाष्टोत्तरशतवारं शिवं प्रार्य निद्रां कुर्य्यात। ततः स्वमं दृष्टं निशि प्रातर्गुरवे विनिवेदयेत् / / For Private And Personal Use Only