SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyanmandir सर्वजनसर्वस्त्रीपुरुषाकर्षणाय श्री ॐ स्वाहा॥अस्य विधानम्॥अष्टोत्तरशतं प्रतिदिनं जपेत् कार्य सिद्धं भवति। यात्रासमये जापित्या मार्गभयं न नाशयति सर्वकार्याणि सिद्ध्यंति॥"अन्यत् / / ॐ ह्रीं क्लीं वीरवरगणपतये वः वः इदं विश्व मम वशमानय ॐ ह्रीं फट"अस्य विधानम्॥ रक्तवस्त्र परिधाय रक्तचंदनेन त्रिपुंडूं कृत्वा गणपतिं ध्यात्वा द्वादशमहस्रं जपेत् / ततः प्रत्यक्षो भूत्वा वरं ददातिापुनः प्रतिदिनं पंचामृतेन धानात्वा अष्टोतरशतं जपेत। तावत होमयेत यावदष्टसिद्धिप्राषिर्भवेत्॥अन्यत् “ॐ गी गं गणपतये नमः स्वाहा"अस्य विधानम्॥भूशय्याब्रह्म चर्येण लक्षं जपेतापंचखायेन दशांशतो होमः ऋद्धिसिद्विमानिर्भवति विघ्नान्नाशयति।। अन्यत्॥ (वीरभद्रोड्डीशतन्त्रे)"ॐ गं गणपतये नमः | अस्यविधानम्।कुंभकारस्य मदमानीय गणेशप्रतिमां कृत्वा पंचोपचारैः संपूज्य तदने प्रतिदिनं सहस्र जपेतातदा समदिनांतरे सिद्धो भवति। पुनः प्रतिदिनं जपित्वा बुद्धिं वर्धयति मासकेन स्त्रीलामो भवति षट्मासांतरे धनं प्रामेति / तथा च "संध्यायां जपमानस्य सहकं स्वश तितः॥ शताधिकसहस्रेण इच्छासिद्धिं ददाति च // 3 // अपराहे च देवेशि शुभां मतिं लोन्नरः॥मासेनकेन देवेशि श्रियं च लभते ध्रुवम्॥ षण्मासेन वरारोहे महाधनपतिर्भवेत्॥"अन्यत्॥(वीरभद्रोड्डीशतंत्रे) मंत्रो यथा॥ ॐ गं गणपतये सर्वविन्नहराय सर्वाय सर्वगुरवे लंबोदराय ह्रीं गं नमः।” अस्य विधानम्।। पुष्यार्के श्वेतार्कमयं लंबोदरं निर्माय चतुर्भुजं कृत्वार्चयेत्। स्वगृहे स्थापयेत् / श्वेतपदार्थैरर्च यत् / अष्टोत्तरशतं जपेत् / क्षीरमध्ये स्थापयेत् / स्वयं पूजयेत् / तद्विधानात्मध्यायामष्टोत्तरशतं जत्वा संग्रामकाले एकांते महती पूजा कार्या सहकं जोत् शिरसा धारयेत् / संग्रामे अस्वं निवारयति रक्षा करोति लंबोदरः। मूलनक्षत्रे सूर्यप्रभेन अंगुलमात्र लंबोदरं निर्माय पूजयेत् / सिंदूरभाजने संस्थाप्य तदिने प्रतिष्ठापयेत् / त्रिसंध्यं सहस्रसहस्रं जां कार्य वस्खं च स्थापयेत् / यत्मार्थयति तं प्रामोति For Private And Personal use only
SR No.020472
Book TitleMantra Maharnav
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages682
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy