SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यग्रन्थावली, श्रीमद्वासो वसानाः प्रकटकुचतटा निघ्नतीः सत्कटाक्षैः पश्यन्तः सस्मिताच्या नियमितमनसः पाण्डवास्ते निरीयुः॥८७॥ सुललितगमनास्ता ल विवृतपिहितवक्षोजनमा गुरूपा मधुरवचनमाया रावण हयन्त्यः । ( ४३ ) मरहठनववध्नो जजुरेन. एकचक्रनगरं प्रययुस्तत्पाः सकलतीर्थचरास्ते । यत्र स्वादतितरां वरः त्यकम् ॥ ८९ ॥ श्रीमदन्यजिनेन्द्र निर्भरनतः श्रीमालवंशी जतेः श्रीमानन्दनव दधतः श्रीमण्डनाख्यां कवेः । काव्ये कौरवपाण्डवोदयकथारम्ये सह माधुर्य पृथु काव्यण्डन इते सर्वोऽभवचष्टः ॥९०॥ (९) एकचक्रनगरेऽत्र बभ्रमुः पाण्डवा वसतिनाप्तुमिच्छवः । शोकविक्लवजनौघसङ्कुले भ्रष्टभासि धृतमार्गजनाः ||१|| लेभिरे विधनविममन्दिरे पुत्रशोकभरदीनमातृके । ते स्थितिं किल तयाsस्वयान्विता दुर्विधोद्धरणधीरवाहनः ॥२॥ एकपुत्रजननी रुरोद सा ब्राह्मणी तनयशोकविला । rangry राक्षसः सोऽत्स्यतीति विनमध्यगे रखौ ||३|| याचसे प्रतिगृहं त्वनन्वहं यावनालकणकान्धनाधिकान् । वर्तनाय खलु साधुमार्गणं त्वां कथं न सहते हतान्तकः || ४ || निष्पचान्नगमचिरान्स्नुषे शुचौ सुनुनाय परलोकगामिना । भुजमहे सबमनेन रक्षसः पापिनः पतितुमाननान्तरे ||५|| aeat पललम्बली भवाम्यद्य मोचयितुमात्ननन्दनम् । नात्ति मामतिकृशां जरातुरां मासलं नरमसौ समश्रुते ||६|| For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy