SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४२ ) श्रीकाव्यमण्डनम्. त्वत्तीरे मृगयुमहाविधुरा वातायुगमात्र येऽन्तं यान्ति परास्तपापपटलाः कठोलबाला निलैः । मोदन्ते दिवि देवतासि ! नवं देवमासाद्यते वक्ष्योजस्थललोलबालललनालील बिल सालसाः ||८०|| सेवध्वं मम रोधसी लहरिषु मेलोल खेलानिलव्याधूतद्रुवपातिपुष्परजसी गाः । ब्रह्म या पर्व कोलोलाहलव्याजादित्यलमालयन्स गोवा कित्॥८१॥ दूरे तिष्ठतु दर्शनं तव पुनात्य नामापि निहन्त्वानि जगतमा किया। मुक्तिं त्वज्जलमज्जनं दिवति चेद्रोपोलि तत्रैलोक्य कराल किल्विष यययुर्विविधूप धूर्जदिजटाजूटी कुटीको aritariant भगवती गोदावरी एवं प उन्माद्यत्कलिकाल केल्बिषीर्य मच्छानिवास्यदेव जगती विसर्पः ||३|| श्रीशैः श्रीशैल उच्चैः शिखरतरुव रोमलिकावर्जनमाख्यां विभ्राणनीशं दलितोषम् । तीर्थ पथदिभिश्व हलफलदं पुष्करं पुष्कराक्षैईष्टं नष्टष्टं गहनमहिमानं पितॄणाम् ||८४|| दीमकाकाशादि विभासनभासकम् । संस, रतारकः सोऽपि रारकासुरसूदनः ॥८५॥ अन्यान्यपि च तीर्थानि तैरदृश्यन्त भूतले । सिद्धान्यमसिद्धानि ददन्ति व्युष्टिमुक्काम् ||८६|| अन्धारिम्पीनस्तनघनजघनाः सुन्दरेन्दीवराक्षीस्तिग्वद्ध कान्ताः सुरभिमलयजा लेपमाल्याभिरामाः । बच For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy