SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - श्रीन पन्द्राचाय पसली. (३५ जलस्था ग्रावाणः खलु यदि यदीयाश्च शिवतां __ गता ऋच्छन्त्यची सुरभिसुमनसश्चन्दनमयीम् । ततः सोमोद्भूतां भवभयभरोद्भजनकरों भजन्तस्तां माः कथमिह भवेयुन हि सुराः ॥३०॥ मातर्मे फलकन्यके फलिनलप्रक्षाल दक्षोदके नानाम्नायमहागमेज्यचरिते सर्वेः सुरैः सेविते। संसारज्वरभारभङ्गरनरप्रस्कारनिर्वाणदे साधूनां दलपापदं भगवति! श्रीनर्भदे ! शदे ! ॥३१॥ अये सोमोद्भूते हदिनि जननिध्वस्तदुरिते प्रशस्ते प्रमाथैः फल वसितरां कारणगुणान् । यतस्त्वत्ततोयामृतममरतां मयानवहाः पिवन्तः समाप्ता विततजनतालापशनम् ॥३२॥ श्रयध्वं मे रोधः कुसुमभरसुन्नद्रनवनं कुरुवं चाप्ला पयसि दुरितवान्तानहासि। . उपाध्वं छोकार शिवपदमयध्वं ननु चुना। इति ब्रूते रेवः प्रचलितमहोमिध्वनिमिवान् ॥३३॥ मखान्कर्तुं नलं विभवरहितत्वादिह च ये तपस्वि शक्तावरितु नापि च क्लेशमयतः। महायोगाभ्यासे न पटुमतयोनिन्द्रियनितो भजन्तां मस्तेि विधुदुहितुरभः कलुमभित ।।३।। नमस्तुभ्यं रेवे ! प्रतिपदमहातीर्थविल स... जलायै व्यासायैः स्तुततममहिम्ने! शिव-वि। निमजदिव्यस्त्रसिदलकगल रिकुला स्फुरत्सौरभ्याय भवभयभरभ्रंशपटवे ॥३५॥ रेवावारि विहारिवारणघटादानच्छटामोदितं. प्रोचैर्विन्ध्यगिरिपातपतनप्रध्वानधारोध्धुरम् । For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy