SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३४ ) श्रीकाव्यमण्डनम्. कालभीतरकंकटं विदुर्दारुणं च नरकं विदारयत् । यत्र मञ्चको पातकी मुच्यते किमु पुनर्थमी महान् ||२२|| यंत्र विभ्रति निव.स.र्वृतिं स्वर्गिणः खलु विहाय तां दिवम् । यद्भवोद्भुत निदाघविक्ल्व, शेषलोकपथिकज्वरापहम् ||२३|| हरितदर्भ विराजितपाणयः प्रयतचित्तः कुर्वत मज्जनम् । अददत द्रविणं द्विजर, जये नृपसुताः स्तुतिमित्यमतन्वत ||२४|| स्फुरदेव कावेर्युरुल हरिसंभेदउदय तनूत्कम्पं माझं हिनमरुतमुद्वतदुरितम् । नरा ये स्नातास्त स्तनपरीरंभनुभगं सुरस्त्रैगं कम्पोत्तरमभिसरत्येव रुचिरम् ||२५|| क. वेरीवारिवेगोध्रभिदुरमहारौरवारावरेवा समभेदे विनतितनवः स्नान्ति ये पुण्यभाजः । अर्थस्योङ्कारलिङ्गतिमहाश्रीफलानां द्वित्रैः पत्रैः पवित्रेगिश गरौ निर्वर्ति ते लभन्ते ||२६| वैवहि कनकमयम हा स्तन्मविभ्राजमाने प्रासादे स्पेयसीदं स्थितमिह भजते भोगमोङ्कारलिङ्गम् । भ. स्वत्कृष्णा गुरुतलयभवो विसारङ्गनाभि प्रोशमामोद पुष्पकर विसृमरभ्रामरारावरम्यम् ||२७|| नित्यं बद्रीज्यमानं फलकल बिल सद्रत्नवत्कङ्कणालीवाचालीसवेश्याकरतलविषजत्त. लवृन्तैः प्रसन्नम् । सान्देन्द्रध्वनिभिरतिरसं सेव्यते नर्तकीभि नृन्तीभिः सरागीकृतयुक्ततिभिर्हस्तकोल्लासिनीभिः ॥ २८ अरे वा रेवायाः सुरपुरपुरन्ध्रजिनधनस्तनद्वन्द्व भोग सपरिरंभैकसुखदम् । असत्क ग्रीष्णोदयिनिभवयन्त्राध्वनियतां नृणध्वन्यानां प्रणत्त जनाः खेददलनम् ||२९ ॥ For Private and Personal Use Only
SR No.020470
Book TitleMandan Granth Sangraha Part 02
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy