SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यअन्यावली. (३) जाग्रद्व्याकरणश्च नाटकशुभालङ्कारविज्ञस्तथा सङ्गितातुलकोविदः प्रविलसद्गम्भीरशास्त्रान्वितः । चातुर्यैकनिवासभूमिरतुलैः प्राप्तोन्नतिः सद्गुणैः । श्रीमालान्वयवर्द्धनोऽमलमतिः श्रीमण्डनो राजते ॥ १२ ।। उदीरिता या गणकैर्महत्यो यज्जातके पश्चदशोपमा हि । मायापृथक्त्वेन विवर्ण्यते ताः श्रीमण्डनस्येप्सितदायकस्य ॥१३।। शाखी जडोऽन्यः परिपालितस्तु कोलाहलैर्दत्तफलो द्विजेभ्यः । कृतः स नाके विधिना गुणोनः सदाफलोऽयं भुवि सद्गुणस्तु॥१४॥ ज्ञात्वा पशुं कामगीं स वेधा तदाश्रितं कामदुर्घ गुणं तु । संहृत्य पश्चात्खलु मण्डनं तं कामप्रदं क्षोणितले चकार ॥१५॥ चिन्तामणिश्चिन्तितमेव दाता ज्ञातृत्वहीनः प्रतिभाति नाके । गुणाधिको विश्वसजा कृतोऽसौ चिन्तामणिनिविवेकपूर्णः ॥१६॥ मेघः किरत्यूषरभूमिकायां क्लिष्ट्वा जगत्यां सुतडिल्लताभिः । नायं तथा वर्षति हृष्टचेता हेमाम्बुदृष्ट्या बुधभूमिकासु ॥१७॥ विचिन्त्यमानो हृदि दाहकारी कामस्तदर्थ वितनुः पृथिव्याम् । धात्रा कृतोऽसौ सुतनुः प्रियाणां कृपाकुलेनातिसुखप्रदाता ॥१८॥ फूत्कारमुश्चद्वहलाहिभीतेरसेव्यमानो मलयाचलः सः । जातस्तथाऽयं न भवत्यनेकसद्भिः सुसेव्योऽनुचरैश्च तादृक् ।।१९।। चामीकरैः पूर्णतमः सुमेरुः स्वगोत्रजातावुपकारहीनः । नायं तथा सर्वसमृद्धियुक्तः साकं सुहृद्भिः खलु नन्दतीह ॥२०॥ रत्नाकरश्चेति हि कर्णपेयं यच्छ्यते नाम परं हि सिन्धोः । व्यर्थं तदेतं कृपणातिभावाद्भवत्यवश्यं न तथाऽस्य दातुः ॥२१॥ सणं लधुर्यः क्षणवर्द्धमानः पक्षकशुद्धः स विधुः कलङ्की । नायं तथा भाति कलाभिगामी दिने दिने निर्मलचारुवेषः ॥२२॥ अस्ताभिगामी चलनेन खिन्नः तीत्रैमयूखैर्भुवनानुतापी। मित्रस्तथा नात्मभुवा कृतोऽसावहन्निशं सोऽभ्युदयेन पूर्णः॥२३॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy