SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ? ८ श्री अलङ्कारमण्डनम्. चन्द्रविम्बमानं ते वदनं मृगलोचने ! | सुधास मानवचनैर्यज्जीवयसि मामिह ॥ २१ ॥ अत्र ' समानम्' इति ॥ हतवृत्तम् - लक्षणहीनमप्राप्तगुरुभावान्तलघु रसप्रतिकूलवृत्तं च । क्रमेणोदाहरणानि - लक्षणहीनं यथा www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथितादं यथा जगत्युदारः प्रसरीसरीति गुणगणस्ते शशिकान्तितुल्यः । यथा खेरंशुचयो विचित्रचरित्रकारी कमलोदरेषु ॥ २२ ॥ अत्र ' गुणगण' इति ॥ अप्राप्तगुरुभावान्तलघु यथा अभ्युदिते दिवसेश्वर बिम्बं नश्यति प्रतिदिशं तिमिरौघः । विजृम्भते परिमल: कमलानां शोभते भ्रमरगुञ्जितमेव ॥ २३ ॥ अत्र ' व ' इति ॥ रसप्रतिकूलवृत्तं यथा किन्नरकण्ठविडम्बनगीता चन्द्रकरव्रजभासुरहासा | मन्मथबाणसमान विलासा मुग्धवधूरियमेति सुवेषा ।। २४ ।। अतद्वृत्तं शृङ्गारे हास्यप्रदम् ॥ पतत्कर्षम् - पतितः प्रकर्ष आरम्भवैचित्र्यं यत्र तत् । यथा- प्रस्फुरत्तरलचन्द्रचन्दनव्याकुलीकृतविलोललोचना | कम्पते सपदि सा तु कामिनी मन्मथेन विरहेऽतिपीडिता |२५| अत्र प्रथमार्द्धे दार्व्यम्, अपराद्धे शैथिल्यम् ॥ विसन्धिः - वैरूप्यं विश्लेषोऽश्लीलता च । अनुक्रमे णोदाहरणानि - वैरूप्यं यथा अत्यन्तं मृदुचाङ्गया नन्विन्द्रोऽपि प्रलोभितः । किं नास्ति चन्द्रमस्यद्य सम्पूर्णे प्रियदर्शने ॥ २६ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy