________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Sh Kalassagarsuti Gyanmandir
कुमारेण स हारः स्वकण्ठे न्यवेशि । अथ कदाचित् कुमारेण तातं प्रणम्य पार्श्वे निविष्टे सति प्रतिहारनिवेदितः चन्द्रावतीशदूतः समेतः । स पृथ्वीपति प्रणम्य प्राह-“हे नरेन्द्र ! श्रीवीरधवलस्य अस्मत्स्वामिनो मलयसुन्दरी कन्याऽस्ति, सा सकलकलापात्रम् । 'यो बज्रसाराभिधानं धनुरारोपयिष्यति स तां परिणेष्यति' इति प्रतिज्ञया तत्कृते राज्ञा स्वयंवरः कारितः । सर्वे राजान आहूताः सन्ति । अद्य ज्येष्ठस्य कृष्णकादशी, आगामिन्यां चतुर्दश्यां स्वयंवरो भावी । मम चलितस्य बहवो दिना अभूवन् , परं मार्गे मन्दीभूतस्तेन विलम्बोऽभूत । अथ विलम्बो न सहते, कुमारः शीघ्रमादिश्यताम् , तथा च आगत्य तां कुमारी परिणयेत्" । राजा तच्छृत्वा हृष्टो दूतं वस्त्रादिभिः सत्कृत्य व्यसर्जयत् । कुमारोऽचिन्तयत्- 'मयेति ध्यायमानमासीत्-तां कथं पितृदत्तां परिणेष्यामि ?, परं दैवमनुकूलमस्ति ' । इति चिन्तयन्तं कुमारं प्रति राजा प्राह-'हे वत्स ! सजीभव, सैन्यं च सञ्जय । अद्यैव निशि प्रयाणं कुरु । लक्ष्मीप्रमहारः सार्थे ग्राह्यः' । कुमारेण करौ शीर्ष कृत्वा प्रोक्तम्-" तातादेशः प्रमाण, परम् एका वार्ता विज्ञप्याऽस्ति-निशि मम सुप्तस्य सतः कोऽपि भूतोऽन्यो वा वस्त्रम् आभरणं वा हुत्वा याति । अद्य तु लक्ष्मीपुनहारोऽपि हृतः । मम मातापि हारं गतं श्रुत्वा दूनाऽस्ति । मयोक्तम्-' मातः ! पश्चदिनमध्ये चेद् हार न ददे तदाऽग्निं साधयामि' । मम मात्रापि भणितम्-'यदि हारो नाऽऽयास्यति तदा मया मर्तव्यमेव ' ततोऽहं रात्रौ शयनस्थाने प्रहरकं दास्ये, यः कश्चिद् भूतो राक्षसो वा प्राग्भववैरी समेष्यति तत्स्वरूपं विलोक्य, तं विजित्य, हारं च गृहीत्वा पाश्चात्यरात्रौ चलिप्यामि" ।
गद्यबद्धश्री मलयसुन्दरीकथा ॥
For Private And Personal Use Only