SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८४ यहाज्ञया पोपटलालश्रेष्ठी श्रीजामपूर्वान् नगरात् सुपुण्यः । अकर्षयत् सिद्धगिरेः सुसवं षडीयुतं वेदनवाकाऽन्दे ॥१८॥ न्यवारयन् मालवदेशसैला-नेशं हरिश्चन्द्र प्रबोध्य । अजादि हिंसां तदधीनदेशे, घनेषु यः पर्युषणादिकपु ॥१९॥ सुदीर्घकालस्थित्ये श्रुतस्य, शुभोपदेशं समवाप्य यस्य ।। मनोरमे देवविमानतुल्ये, जाते शुभे आगममन्दिरे द्वे ॥२०॥ शत्रुत्याद्रेस्तलहट्टिकायां, शीलासमुत्कीर्णकृतान्तमेकम् । द्वतीयिकं सुन्दरताम्रपत्रो-कीर्णागमं सूरतबन्दिरे च ॥२॥ भोपावराख्यं जिनशान्तिनाथ-विभ्राजितं विश्रुतसुप्रभावम् । यस्योपदेशादगमत् प्रसिद्धिं, तीर्थं शुभं मालवमण्डलस्थम् ॥२२॥ अन्यान्यफीत्थं सुकृतानि जैन-बिम्बप्रतिष्ठाप्रमुखानि मूरिः । विधाय षट्शून्यनमोऽशिव ध्यानस्थितः सूर्यपुरेऽगमद् वाम् ॥२३॥ इत्यं स्तुतः श्रुतधरः शुचिसंयमादि माणिक्यसिन्धुरनगारनणाऽऽनतांघ्रिः । जहवेस्सागरगणीश्वरपट्टदीप, आनन्दसागरगुरुर्जयतात् स सूरिः ॥२४॥ For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy