SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२१) १८७४ यं वत्सरे वेदहयाङ्कचन्द्रे, सूर्ये पुरे सूरिपदेन पूज्यम् । व्यभूषयत् सङ्घकृतोत्सवेन, गुणोदधिः श्रीकमलोख्यसूरिः ।।९।। वाचयमानां च परःशतानां, श्रुतार्थिनां पत्तनमुख्यपुषु । पाण्मासिकीः सप्त जिनागमानां, यो बाचना अर्पितवान श्रुतज्ञः ॥१०॥ ૧૯૭૧ तत्रादिमा संवति वैक्रमीये, भूम्यश्वनन्देन्दुमिते वितीर्णा । सुचारुजैनेन्द्रगृहेऽणहिल्ल-पुरे प्रतीते श्रुतवाचनका ॥१॥ द्रङ्ग तथा कप्पडवञ्जसझे, स्वजन्मना पूततमे द्वितीया । अहम्मदावादपुरे तृतीया, सद्वाचनो जैनपुरीतिवित्ते ॥१२॥ जिनालयैरागममन्दिराद्यै-विभूषिते सूर्यपुरे प्रसिद्धे ।। दत्ते चतुर्थी किल पञ्चमी च, मनोहरे आगमवाचने द्वे ॥१३।। पष्ठी च शत्रुञ्जयतीर्थभूमौ, श्रीपादलिप्ताभिधरम्यपुर्याम् । दत्तान्तिमा मालवदेशरत्ने, ख्याते पुरे श्रीरतलामसझे ॥१४॥ अन्यान्यसब्घाटकसन्मुनीनां, सिद्धान्तबोधस्य विवर्धनाय । एवं वितीर्य श्रुतवाचनाली-मनुग्रहं यो व्यदधन् महान्तम् ॥१५॥ नियुक्तिभाष्यादियुतं कृतान्त-माचारमुख्यं गणभृद्प्रणीतम् । यः शोधयित्वा स्वयमेय सम्यक, प्राकाशयत शासनबद्धरागः ॥१६।। सूर्यात पुरात सिद्धगिरेः सुसङ्घ, यनिश्रया जीवनचन्द्र इभ्यः । चकर्ष षट्सप्तिनिधीन्दुवर्ष, रीषदकपालं बहुसाधुश्राद्धम् ॥१७॥ १८७९ For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy