SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३) पृष्ठम् पङ्क्तिः विषयः ९३-१८ जीवानामुपयोगवत्त्वसिद्धौ श्लोकैकोनचत्वारिंशती समुल्लेखः । जीवानां ज्ञानतारतम्यत्वसङ्गतिः। ९७-१४ उपयोगस्वरूपम् । तस्यागमिकसिद्धिः । ९९-१२ जीवानां द्वैविध्यम् । ९९-२२ प्रसङ्गतः सर्वदर्शनसमहकार-शारीरिकभाष्यवृ. त्तिकारादिभिः जैनमतस्य विहिताक्षेपपूर्णखण्डन स्यासारत्वप्रतिपादनम् । १०१-१० पञ्चमद्रव्यस्य पुद्गलास्तिकायस्य निरूपणम् । १०१-२३ पुद्गलानां वर्णादिचतु यत्यं जलादिष्वपि वर्णादि मत्त्वं प्रतिपाद्य प्रतिपक्षन्यायेन आत्मस्वरूपज्ञापकश्रुतीनामुपन्यासेन पारिशेष्यतः पुद्गलेषु वर्णादि मत्त्वनियमप्रतिपादनम् । १०३- ७ पुद्गलशब्दनिरुक्ति आगमिकव्युत्पत्तिं च प्रकारा न्तरितां प्रदर्य वर्णादिचतुष्करूपमूर्तिमत्त्वलक्षण प्रतिपादनम् । १०४-१६ गाथागत ' ज्ञेया' इति पदरहस्योद्घट्टनप्रसङ्गे पुद्गलानां हेयतया ज्ञानस्य धर्मादीनां ज्ञेयतया ज्ञानस्याऽऽवश्यकतां प्रदर्य प्रसङ्गेन छान्दोग्योपनिपदो सप्तमाष्टमनवमदशमैकादशमद्वादशमखण्डीयपाठः आत्मनः सुदृढविज्ञानायान्यथान्ययोपदेशप्रदर्शनस्यासारत्वप्रतिपादनम् । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy