SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२) पृष्ठम् पङक्तिः विषयः ६.- १ गोविन्दाचार्यप्रभृतिजैनेतरदार्शनिकैराकाशास्तिकाय सम्बन्धि-यद्वातद्वाऽनभिमतवस्तुनिर्दिष्टं तस्यासार त्वनिर्देशः। ६०-२३ द्वितीयगाथा-द्वितीपोदव्याख्यारहस्योद्घट्टन च । ६३-६ जीवास्तिकायनिरूपणम् । ६३-२२ उपयोगयुतत्वरूपजीवलक्षणनिर्देशनात्मसिद्धिनैरा त्म्यनिराससूचनम् । ६४- २ जीवद्रव्यस्य मुख्य लक्षणम् । ६४-६ जीवानस्तित्ववादिनः पूर्वपक्षः । ६४-२२ जीवास्तित्वप्रतिपादकाचार्यवचनम् । ६५-१८ तः । चैतन्यस्य भूतधर्मत्वनिरासस्य विविधा८१-२१ पर्यन्तम् । नेकाऽकाट्ययुक्तिपूर्वकं निरूपणम् । ८१-२२ ___आत्मसिद्धौ प्रत्यक्षकिञ्चित्करत्वनिरसनम् । ८२-२१ आगमतः जीवास्तित्वनिरूपणे आगमप्रामाण्यव्य स्थापनम् । ८४-२० प्रसङ्गतः चैतन्यस्य परलोकगामित्वसिद्धिः । ८५-१४ चैतन्यविशिष्टकायोदाहृयात्मास्तित्वप्रतिपादनम् । ८६-६ क्रियाणां सकर्तृकत्वाञ्चैतन्यसिद्धिः । ८८-२१ चैतन्यसिद्धौ जातिस्मरणज्ञानस्य हेतुत्वेनोपन्यासः। जातमात्रस्य प्रथमस्तन्यपानेच्छानुसारेण चैतन्य. सिद्धिः । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy