________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
ण विवज्जयम्मि वि फलं लोगविरोहा पतीतिबाधाओ। थेवसुहिदंसणाओ तह जिणचंदागमाओ य ॥१०७।। लोकेनापि दानहिंसाविरत्यादि सत्फलमितरञ्चतरफलमेव गीयते, तद्विरुद्ध-यते इति । तस्य गड्डरिकाप्रवाहत्वे आहुः-'प्रतीतिबाधात् ' प्रतीयते च दानादेः शुभमेव यशःकीर्त्यादिफलम् , अन्यस्य चान्यथा, तस्या अपि स्यादेव बाधो विपर्यये, तत्रापि हिंसादावासक्तानामपि सुखित्वाभिमानादाहुयुक्तिं-' स्तोकसुखिदर्शनात् ' स्तोका एव हि दानादिकर्तारः, स्तोका एव च सुखिन इति ज्ञायन्ते दानाद्याः पुण्यफलाः क्रिया इति । सत्यम् , परं देवकुर्वादौ नतदेवमभिमतं भवद्धिरपीत्याहः-' तथा जिनेन्द्रागमाच्च ' इति । चकारेण पूर्वेषामपि प्रामाणिकतामावेदयन्ति । यतो न समीक्ष्यभाषिणो गड़रिकाप्रवाहपतिताः । न चाबाधप्रतीतिबाधो भ्रान्तिमत्प्रतीत्या दुःखकलिमलपूर्णानां च नारकाणां तिरश्चां चातिबहुत्वान्न दुःखिबाहुल्यमपि चासिद्धमिति । साम्प्रतं धार्मिको गतो वाटिकायामित्युपहासं परिहरन्तः क्रियायाः सकर्तृकत्व साधनायाऽऽख्यान्ति
किरिया न कत्तिरहिया सिद्धो जीवो त्ति ता कहं कत्ता । एवं धम्मियणायं विण्णेयं वयणमेत्तं तु ॥१०८।। जीवस्य सिद्धत्वाद् दानादीनां च जीवद्विधीयमानदर्शनाच्च न दानादीनां सकर्तृकत्वमसिद्धं जीवश्चासौ। ___ जाईसरणं च इहं दोसइ केसिंचि अवितहं लोग । पुब्बमवठविय-सेवियसंवादाओ अणेगभवं ॥१०९।। जातिस्मरणं च धारणाविशेषजन्यं स्मरणं मतिज्ञानविशेष एव । तेन च दृश्यन्ते सख्याता
For Private And Personal Use Only