SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૨૬૨ www.kobatirth.org दयापरिवृढेनेयं वापिका कारिता ढा । पूर्णा क्षीरोपमैनीरैः स जीवतु शतं समाः ॥ १२ ॥ साधुस्वादुरसोपेतैः रदसीयैर्जलैर्विभुः । धनदस्य हृदम्भोजस्थायी प्रीणातु माधवः ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir गृहाग्निभूतेन्दुमिते वर्षे (१५३९) श्रीनृपविक्रमात् । नभस्ये सितपञ्चम्यामिन्दौ वापी सुनिर्मिता ॥ १४ ॥ दुर्भिक्षे दारुणे काले वर्षे साधारणाऽभिधे । अनन्नामजलप्रायां वीक्ष्य सर्वां वसुन्धराम् ॥१५॥ कामस्याङ्कनकामेन धनदेव महीयसा । कारिता जीवलोकस्य जीवनाय सुवापिका ॥ १६ ॥ धनदो बलराजेन युक्तः पुत्रेण धीमता । पौत्रैश्च भातृभिर्वश्यैः सहितो जयताच्चिरम् ॥१७॥ श्रीरस्तु ॥५॥ द्विजांघ्रिपद्मपीयूषसेवनाप्तसुखोदयः । प्रशस्तिमकरोद्रम्यां हलाख्यो नागरो द्विजः ॥ १८ ॥ यावद्दशदिशां पालाः यावत्क्षीराम्बुधिः स्थिरः तावद्राजतु वापीयं श्रीमद्धनदकारिता ॥ १९॥ For Private and Personal Use Only परिशिष्ट ओ शुभमस्तु । श्रीतम्बोलीयज्ञातीयमिहिरश्रीमुकुन्दसुतमिहिरश्रीधनाकेन सकललोकजीवनाय इयं सुमत्तवारणजालगवाक्ष प्रदेशशोभिता कारिता, सूत्रधारराजासुतवनाकेन सूत्रधारदेवदाससुतषेताकेन कृता । अस्तु कल्याणं प्रशस्तिवाचक श्रावकजनानाम् ॥ श्रीः ॥
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy