SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra परिशिष्ट ओ www.kobatirth.org प्रासादाः शिवशक्तिचण्डमहसां लक्ष्मीपतेर्नैकधा. नागास्यस्य च वेदवेदशशभृत्संख्यान्विता रक्षिताः तीर्थे स्तम्भपुराभिधेऽत्र सततं श्रीसोहडेनोच्चकैस्तत्पुण्यं किल वेद चेत् स भगवान् सर्वज्ञमृर्त्तिः शिवः ॥ ५ ॥ अथाऽजनि सुतस्तस्य मुकुन्द इति नामतः । श्रीमुकुन्दपशम्भोजजातपट्चरणस्थितिः ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir अस्ति तस्यात्मजः पुण्यकृतामग्रेसरो महान् । विख्यातः श्रीधनानामा वदान्योऽवनिमण्डनम् ॥ ७॥ यो मासानृतुसम्मितान् हरिपुरीमध्यास्य चक्राङ्कितं । कृत्वा स्वीयकलेवरं द्विजगणैर्युक्तश्च सबन्धुभिः । लोकान् दुर्गृहपाशतः कतिपयान् दत्वा धनं भूरिशो | धन्योऽमोचयदन्नदः सुधनदो जीयाद्दयावारिधिः ॥ ८ ॥ योऽयजलक्षहोमेन नीलं च उदवाहयत् । तुलापुरुषदानाद्यैर्भूय हरिमपुजत् ॥ १० ॥ वापीकूपतडागसत्रविविधप्रासादविप्रस्थितिक्ष्माधान्योदकविप्रपूर्बहुविधाऽऽरामादिदानानि च । धन्यस्य द्विजवल्लभस्य सुतरां सुश्रद्धया कुर्वत - तृतिं याति मनो न यस्य स धनो जीयात् सतां सम्मतः ॥ ९ ॥ प्रबन्धवलितां वासश्रेणीं ब्रह्मपुरीं नवाम् । अन्नपूर्णां द्विजेम्योऽदात् यः स जीयाद्धनामिव ॥ ११ ॥ For Private and Personal Use Only ૨૬૧
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy