________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, सू० ८। ४१ यथाकथञ्चित् तदानयनाय नियुक्ता सखी सुप्तमेव तं माययाऽविज्ञातमन्यैरानिनाय, स चान्तःपुर एव ताभिः स्थापितो यथेच्छं तया सह विजहार, न च शक्कोऽसुरप्रभावाद् बहिर्गन्तुम् , महता प्रयासेन विज्ञातवृत्तैश्च श्रीकृष्णादिभिर्वाणासुरस्य नगरी समाक्रान्ता, स च शिवभत्तः, शिवेन विविधज्वरास्तसाहाय्याय प्रेरिताः, वासुदेवादिभिश्च ते सर्वे प्रतिहताः, ततः कालात् तेषां नामानि सर्वविधज्वरापहत्येन सिद्धानि, तदेवात्र पञ्चरात्रहरिवंशपुराणोभयप्रसिद्ध वस्तु निबद्धम् । अत्र च नाद्यन्तवन्त इत्यादिविशेषणैस्तेषां पुराणप्रसिद्धानामपि कथापुरुषाणां परमेश्वरचतु!हत्वरूपमेवेति प्रतिपादितम् , सर्वज्वरानिति च आधिभौतिका-ऽऽधिदैविका-ऽऽध्यात्मिकत्रिविधतापस्योपलक्षकम् । तथा चायमर्थः-अनादिनिधनाः कवयः सर्वज्ञाः, पुराणाः-सर्वेषां परमपुरुषांशत्वेन पुरातनाः, सूक्ष्माः-अप्रताः , बृहन्तः-व्यापकाः, अनुशासितार:जगदनुशासकाच, अनिरुद्धादयो मम सर्वज्वरान् पूर्वोक्तत्रिविधतापान् , धन्तुनाशयन्तु, इति । अत्र नाद्यन्तवन्त इत्यादिविशेषणदानरेव तेषां पञ्चरात्रप्रसिद्धत्वमाख्यायते, इति तदागमनैपुण्यमवगमयति निबन्धुः कवेरिति ॥
तकैति-आगमानन्तरं तर्कः, स च तय॑न्ते-प्रमितिविषयीक्रियन्ते सिद्धान्ता यैस्ते तर्का इति योगस्वीकारे तत्तसिद्धान्तविचारपरशास्त्रवाची, तानि च शास्त्राणि दर्शननाम्नापि प्रसिद्धानि, दर्शनानि च षडेवेति केचित्', द्वादशेति परेलोकायतिक-ऽऽहंत बौद्धचतुष्टय-सांख्य-योग-न्याय-वैशेषिक-पूर्वोत्तरमीमांसा भेदत इति ।
तत्र शरीरपरिमाण लात्मेति आहतः समयः, अन्यथा-न्यूनातिरिक्तभावे शरीराफल्यमात्माफल्यं च स्यादिति, तत्र कौशलस्य निबन्धे उपयोगो यथा
"शरीरमात्रमात्मानं, ये विदन्ति जयन्ति ते ।
तच्चुम्बनेऽपि यजातः, सर्वाङ्गपुलकोऽस्य मे ॥" [ ] ये शरीरमात्रम्-शरीरपरिमाणम् , आत्मानं विदन्ति, ते जयन्ति-प्रामाणिकतया सर्वोन्कर्षेण वर्तन्ते, कुत एतदिति चेत् ? अत्राह-यत् तच्चुम्बनेऽपि-तया सह मुखमात्रस्य स्पर्शेऽपि अस्य शरीरपरिमाणस्य, मे, सर्वाङ्गपुलको जातः, आत्मनः शरीरपरिमाणत्वाभावे येनाङ्गेन स्पर्शः कृतस्तत्रैव पुलकोद्गमो युक्तः, शरीरमात्रत्वे चात्मनः सर्वत्र व्याप्तत्वेन यौगपद्येन खिलात्मन आनन्दयोगादखिले शरीरे पुलको युज्यत एवेति भावः ।
For Private And Personal Use Only