________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
तान् सूरिप्रवरान् नमामि सततं स्वाध्याय सम्पादकान्, स्मृत्याsभीष्टफलप्रदान् नवकृतौ श्रीहेमचन्द्राभिधान् ॥ ४ ॥ [ शार्दूल० । ]
श्रीवृद्धिचन्द्रो मतिमञ्चकोरमुदृद्धिचन्द्रो धुतिपूर्णचन्द्रः । सिद्धान्तसारोदधिवृद्धिचन्द्रश्चकास्ति भव्यामृतवृद्धिचन्द्रः ॥ ५ ॥
[ उपजातिः । ]
मान्यो मेरुरिव क्षमाधरवरो मध्यस्थतामाश्रितः, श्रद्धाबन्धुरवैबुधाञ्चितपदः श्लाध्यादिगन्तस्थितिः । जैनेन्द्रागमजातचारुविभवः सौवर्णरूपः सदा, भव्यानां वितनोतु मङ्गलततिं श्रीनेमिसूरीश्वरः ॥ ६ ॥ [ शार्दूलवि० । ]
वर्णवर्गान्त्यवर्गान्यौ निजनामावलम्बिनौ |
नमो गुणश्रियोद्भास्य स्पर्शख्यातिं नयन्ति ये ॥ ७ ॥
तेषां श्रीने मिसूरीणां गुरूणामनुकम्पया |
www
सम्भवन्ति न किं दक्षा माहक्षा जडशेखराः ॥ ८ ॥ युग्मम् ।
आलम्ब्य दुर्गमपि चारुविवेकवर्त्म प्राचां कृतीर्निजधियं च चिरं निषेव्य | लावण्य सूरिरधिगम्य गुरुप्रसादं चूडामणेरभिनवं तनुते प्रकाशम् ॥ ९ ॥
wwwwww
wana
[ वसन्ततिलका 1] सपरिकरं काव्यस्वरूपं निरुरूपयिपुराचार्यवर्यो भगवान् श्री हेमचन्द्रसूरिः काव्यानुशासनं निर्मिमाणस्तत्सुबोधताविधानविधया बुभुत्सुजनोपकृतये तत् स्वोपज्ञालङ्कारचूडामणिव्याख्ययोपबृंहयितुकामस्तद विनतासिद्धये मङ्गलमारचयति - प्रणम्येति । 'आचार्य हेमचन्द्रेण परमात्मानं प्रणम्य विद्वत्प्रीत्यै निजं काव्यानुशासनं प्रतन्यते' इत्यन्वयः । आचार्यहेमचन्द्रेण आचर्यते सेव्यते, आचारान् गृह्णाति परं च ग्राहयतीति निरुक्तेर्वा आचार्यः, शास्त्रविधिना गुरुणा स्वयं प्रतिष्ठित इत्यर्थः यद्वा आ - सामस्त्येन, शास्त्रार्थाश्चर्यन्ते- ज्ञायन्तेऽनेन अस्माद् वेति आचार्य:, शास्त्रार्थानां ज्ञाता उपदेष्टा चेत्यर्थः, अस्यैवात्र ग्रहणं शास्त्रप्रस्तावात् एवं च विशेषणत्वात् पूर्वनिपातो भवति, आचार्य - हरिभद्वेतिवत्, अन्यथा तु परनिपातप्रसङ्गः संज्ञाशब्दत्वेन विशेष्यत्वात् : हिनोति-गच्छति स्वगुणैरादेयतामिति हेमः स्वर्णम्, तद्गुणत्वाद् हेमः, चन्दतिआह्लादयतीति चन्द्रः शशी, त समत्वात् चन्द्रः, ततो मयूरव्यंसकादित्वात्
,
For Private And Personal Use Only