SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने "कणति मधुना मत्तश्चेतोहरः प्रिय कोकिलः।"[ ] इति सामर्थ्याद् वसन्ते । ___तन्व्या यत् सुरतान्तकान्तनयनं वक्त्रं रतिव्यत्यये, तत्त्वां पातु चिराय" [ ] इत्यौचित्यात् प्रसादसाम्मुख्ये पालने। ___ "अहो महेश्वरस्यास्य कापि कान्तिः" [ ] इति राजधानीरूपाद् देशाद्राजनि। रिण इति पदेन विशेषणभूतेनान्यार्थबोधस्य नियमनात् । __ सामर्थ्यमुदाहरति-कणति मधुनेति-मत्रानेकार्थकं मधुनेति पदम्। "मधु पुष्पे रसे क्षौद्रे, मद्ये ना तु मधुद्रुमे। वसन्त-दैत्यमिक्षेत्रे स्थाजीवन्त्यां तु योषिति ॥” इति मेदिनीकोशेन तस्यानेकार्थत्वप्रतिपादनात् , तत्र कोकिलमादकतारूपं सामर्थ्य वसन्तावेवेति तेन सामर्थेनेह मधुपदेन वसन्त एवाभिधेय इति निश्चीयते, तदन्यस्य कोकिलमदजनकत्वसामर्थ्याभावात् । औचित्यमुदाहरतितन्व्या यदिति-यत् सुरतान्तसमयस्थितमनोहरनेत्रवत् तन्न्याः-कोमलायाः कामिन्या वक्रं तत् त्वां विपरीतरतिसमये पाविति पद्यांशार्थः, भत्र दयितामुखकर्तृकरक्षणकर्मत्वाक्षिप्तकामार्तसंबोध्यपुरुषस्य त्राणं हि तस्याः साम्मुख्येनैव भवति, न तु मुखमात्रेण, वैमुख्ये तेन ब्राणायोगात् , अत औचित्यात् पातिरिह प्रसादसांमुख्यमूलके पालने वर्तते। कैश्चिदिह वक्रपदस्य मुखपर्यायतया मुखशब्दस्य च " मुखं निःसरणे व प्रारम्भोपाययोरपि।" इति कोशबलेनानेकार्थस्वादिह औचित्यात् साम्मुख्यपरत्वमिति व्याख्यायते, तन युक्तम्-मुखशब्दस्यानेकार्थत्वेऽपि तत्पर्यायस्य वक्रशब्दस्य निश्चित्तैकार्थवाचित्वेन तत्र शक्तिसन्देहाभावात् । तथा च पातेरेवेह धातूनामनेकार्थत्वेनानिश्चितार्थत्वं शङ्कयं तस्यैव चोक्तार्थवाचकत्वरूपेण नियमनमौचितीकार्यमिति ध्येयम् । काव्यप्रकाशादाविह पातु वो दयितामुखमित्यस्योदाहृतत्वेन, तत्र तादृशव्याख्यानस्य कर्तव्यत्वात् । देशस्य शक्तिनियामकत्वमुदाहरति-अहो महेश्वरस्यास्येति-अन्न महेश्वरपदं शिवे विष्णौ महति ऐश्वर्ययुक्ते महैश्वर्ययुक्ते वा पुंसि च प्रयोगात्रानार्थकम् , तत्रास्येति पदस्य इदंप्रकृतिकत्वेन, इदमश्च सन्निकृष्ट प्रयोगात् सन्निकृष्टराजधान्यादि देशस्थस्येति तदर्थः, तथा च राज्ञ एव नगरादिदेशसम्बन्ध-तदभावयोः संभवेन परमात्मनस्तु सर्वगतस्य देशादिसम्बन्धकृतव्यावृत्तेरशक्यत्वेन देश एवात्र परमे For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy